Book 12 Chapter 207
1gurur uvāca
1atropāyaṃ pravakṣyāmi yathāvac chāstracakṣuṣā
tad vijñānāc caran prājñaḥ prāpnuyāt paramāṃ gatim
2sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate
puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ
3sarvabhūtaviśiṣṭās te sarvajñāḥ sarvadarśinaḥ
brāhmaṇā vedatattvajñās tattvārthagatiniścayāḥ
4netrahīno yathā hy ekaḥ kṛcchrāṇi labhate 'dhvani
jñānahīnas tathā loke tasmāj jñānavido 'dhikāḥ
5tāṃs tān upāsate dharmān dharmakāmā yathāgamam
na tv eṣām arthasāmānyam antareṇa guṇān imān
6vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ
sarvadharmeṣu dharmajñā jñāpayanti guṇān imān
7yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam
paraṃ tat sarvabhūtebhyas tena yānti parāṃ gatim
8liṅgasaṃyogahīnaṃ yac charīrasparśavarjitam
śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam
9jihvayā rasanaṃ yac ca tad eva parivarjitam
buddhyā ca vyavasāyena brahmacaryam akalmaṣam
10samyagvṛttir brahmalokaṃ prāpnuyān madhyamaḥ surān
dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ
11suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu
saṃpravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ
12yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ
kadā cid darśanād āsāṃ durbalān āviśed rajaḥ
13rāgotpattau caret kṛcchram ahnas triḥ praviśed apaḥ
magnaḥ svapne ca manasā trir japed aghamarṣaṇam
14pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam
jñānayuktena manasā saṃtatena vicakṣaṇaḥ
15kuṇapāmedhyasaṃyuktaṃ yadvad acchidrabandhanam
tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam
16vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca
majjāṃ caiva sirājālais tarpayanti rasā nṛṇām
17daśa vidyād dhamanyo 'tra pañcendriyaguṇāvahāḥ
yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ
18evam etāḥ sirānadyo rasodā dehasāgaram
tarpayanti yathākālam āpagā iva sāgaram
19madhye ca hṛdayasyaikā sirā tv atra manovahā
śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati
20sarvagātrapratāyinyas tasyā hy anugatāḥ sirāḥ
netrayoḥ pratipadyante vahantyas taijasaṃ guṇam
21payasy antarhitaṃ sarpir yadvan nirmathyate khajaiḥ
śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ
22svapne 'py evaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ
śukram asparśajaṃ dehāt sṛjanty asya manovahā
23maharṣir bhagavān atrir veda tac chukrasaṃbhavam
tribījam indradaivatyaṃ tasmād indriyam ucyate
24ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām
virāgā dagdhadoṣās te nāpnuyur dehasaṃbhavam
25guṇānāṃ sāmyam āgamya manasaiva manovaham
dehakarma nudan prāṇān antakāle vimucyate
26bhavitā manaso jñānaṃ mana eva pratāyate
jyotiṣmad virajo divyam atra siddhaṃ mahātmanām
27tasmāt tad avighātāya karma kuryād akalmaṣam
rajas tamaś ca hitveha na tiryaggatim āpnuyāt
28taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam
paripakvabuddhiḥ kālena ādatte mānasaṃ balam
29sudurgam iva panthānam atītya guṇabandhanam
yadā paśyet tadā doṣān atītyāmṛtam aśnute