Book 12 Chapter 205
1gurur uvāca
1pravṛttilakṣaṇo dharmo yathāyam upapadyate
teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate
2durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ
prayojanam atas tv atra mārgam icchanti saṃstutam
3sadbhir ācaritatvāt tu vṛttam etad agarhitam
iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim
4śarīravān upādatte mohāt sarvaparigrahān
kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ
5nāśuddham ācaret tasmād abhīpsan dehayāpanam
karmaṇo vivaraṃ kurvan na lokān āpnuyāc chubhān
6lohayuktaṃ yathā hema vipakvaṃ na virājate
tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate
7yaś cādharmaṃ caren mohāt kāmalobhāv anu plavan
dharmyaṃ panthānam ākramya sānubandho vinaśyati
8śandādīn viṣayāṃs tasmād asaṃrāgād anuplavet
krodhaharṣau viṣādaś ca jāyante hi parasparam
9pañcabhūtātmake dehe sattvarājasatāmase
kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet
10sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ
nāvagacchanty avijñānād ātmajaṃ pārthivaṃ guṇam
11mṛnmayaṃ śaraṇaṃ yadvan mṛdaiva parilipyate
pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate
12madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ
dhānyāni phalamūlāni mṛdvikārāḥ sahāmbhasā
13yadvat kāntāram ātiṣṭhan nautsukyaṃ samanuvrajet
śramād āhāram ādadyād asvādv api hi yāpanam
14tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ
yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā
15satyaśaucārjavatyāgair yaśasā vikrameṇa ca
kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca
16bhāvān sarvān yathāvṛttān saṃvaseta yathākramam
śāntim icchann adīnātmā saṃyacched indriyāṇi ca
17sattvena rajasā caiva tamasā caiva mohitāḥ
cakravat parivartante hy ajñānāj jantavo bhṛśam
18tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān
ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet
19mahābhūtānīndriyāṇi guṇāḥ sattvaṃ rajas tamaḥ
trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam
20yatheha niyataṃ kālo darśayaty ārtavān guṇān
tadvad bhūteṣv ahaṃkāraṃ vidyād bhūtapravartakam
21saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam
prītiduḥkhanibaddhāṃś ca samastāṃs trīn atho guṇān
sattvasya rajasaś caiva tamasaś ca nibodha tān
22pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ
etān sattvaguṇān vidyād imān rājasatāmasān
23kāmakrodhau pramādaś ca lobhamohau bhayaṃ klamaḥ
viṣādaśokāv aratir mānadarpāv anāryatā
24doṣāṇām evamādīnāṃ parīkṣya gurulāghavam
vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam
25śiṣya uvāca
25ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ
ke punaḥ punar āyānti ke mohād aphalā iva
26keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ
etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho
27gurur uvāca
27doṣair mūlād avacchinnair viśuddhātmā vimucyate
vināśayati saṃbhūtam ayasmayamayo yathā
tathākṛtātmā sahajair doṣair naśyati rājasaiḥ
28rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam
tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam
29tasmād ātmavatā varjyaṃ rajaś ca tama eva ca
rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt
30atha vā mantravad brūyur māṃsādānāṃ yajuṣkṛtam
hetuḥ sa evānādāne śuddhadharmānupālane
31rajasā dharmayuktāni kāryāṇy api samāpnuyāt
arthayuktāni cātyarthaṃ kāmān sarvāṃś ca sevate
32tamasā lobhayuktāni krodhajāni ca sevate
hiṃsāvihārābhiratas tandrīnidrāsamanvitaḥ
33sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ
sa dehī vimalaḥ śrīmāñ śuddho vidyāsamanvitaḥ