Book 12 Chapter 200
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña puṇḍarīkākṣam acyutam
kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam
2nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam
tattvena bharataśreṣṭha śrotum icchāmi keśavam
3bhīṣma uvāca
3śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
4asito devalas tāta vālmīkiś ca mahātapāḥ
mārkaṇḍeyaś ca govinde kathayaty adbhutaṃ mahat
5keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ
puruṣaḥ sarvam ity eva śrūyate bahudhā vibhuḥ
6kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ
māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira
7yāni cāhur manuṣyendra ye purāṇavido janāḥ
aśeṣeṇa hi govinde kīrtayiṣyāmi tāny aham
8mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ
vāyur jyotis tathā cāpaḥ khaṃ gāṃ caivānvakalpayat
9sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ
apsv eva śayanaṃ cakre mahātmā puruṣottamaḥ
10sarvatejomayas tasmiñ śayānaḥ śayane śubhe
so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat
11āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma
sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī
12tatas tasmin mahābāho prādurbhūte mahātmani
bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata
13sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ
brahmā samabhavat tāta sarvabhūtapitāmahaḥ
14tasminn api mahābāho prādurbhūte mahātmani
tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ
15tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam
brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ
16tasya tāta vadhāt sarve devadānavamānavāḥ
madhusūdanam ity āhur vṛṣabhaṃ sarvasātvatām
17brahmā tu sasṛje putrān mānasān dakṣasaptamān
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum
18marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam
mānasaṃ janayām āsa taijasaṃ brahmasattamam
19aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam
so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ
20tasya pūrvam ajāyanta daśa tisraś ca bhārata
prajāpater duhitaras tāsāṃ jyeṣṭhābhavad ditiḥ
21sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ
mārīcaḥ kaśyapas tāta sarvāsām abhavat patiḥ
22utpādya tu mahābhāgas tāsām avarajā daśa
dadau dharmāya dharmajño dakṣa eva prajāpatiḥ
23dharmasya vasavaḥ putrā rudrāś cāmitatejasaḥ
viśvedevāś ca sādhyāś ca marutvantaś ca bhārata
24aparās tu yavīyasyas tābhyo 'nyāḥ saptaviṃśatiḥ
somas tāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ
25itarās tu vyajāyanta gandharvāṃs turagān dvijān
gāś ca kiṃpuruṣān matsyān audbhidāṃś ca vanaspatīn
26ādityān aditir jajñe devaśreṣṭhān mahābalān
teṣāṃ viṣṇur vāmano 'bhūd govindaś cābhavat prabhuḥ
27tasya vikramaṇād eva devānāṃ śrīr vyavardhata
dānavāś ca parābhūtā daiteyī cāsurī prajā
28vipracittipradhānāṃś ca dānavān asṛjad danuḥ
ditis tu sarvān asurān mahāsattvān vyajāyata
29ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ
pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat
30buddyāpaḥ so 'sṛjan meghāṃs tathā sthāvarajaṅgamān
pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā
31tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira
brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ
32bāhubhyāṃ kṣatriyaśataṃ vaiśyānām ūrutaḥ śatam
padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha
33sa evaṃ caturo varṇān samutpādya mahāyaśāḥ
adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ
34yāvad yāvad abhūc chraddhā dehaṃ dhārayituṃ nṛṇām
tāvat tāvad ajīvaṃs te nāsīd yamakṛtaṃ bhayam
35na caiṣāṃ maithuno dharmo babhūva bharatarṣabha
saṃkalpād eva caiteṣām apatyam udapadyata
36tatra tretāyuge kāle saṃkalpāj jāyate prajā
na hy abhūn maithuno dharmas teṣām api janādhipa
37dvāpare maithuno dharmaḥ prajānām abhavan nṛpa
tathā kaliyuge rājan dvaṃdvam āpedire janāḥ
38eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ
niradhyakṣāṃs tu kaunteya kīrtayiṣyāmi tān api
39dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ
utsāḥ pulindāḥ śabarāś cūcupā maṇḍapaiḥ saha
40uttarāpathajanmānaḥ kīrtayiṣyāmi tān api
yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha
41ete pāpakṛtas tāta caranti pṛthivīm imām
śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa
42naite kṛtayuge tāta caranti pṛthivīm imām
tretāprabhṛti vartante te janā bharatarṣabha
43tatas tasmin mahāghore saṃdhyākāle yugāntike
rājānaḥ samasajjanta samāsādyetaretaram
44evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ
devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk
45nārado 'py atha kṛṣṇasya paraṃ mene narādhipa
śāśvatatvaṃ mahābāho yathāvad bharatarṣabha
46evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ
acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ