Book 12 Chapter 199
1manur uvāca
1yadā te pañcabhiḥ pañca vimuktā manasā saha
atha tad drakṣyase brahma maṇau sūtram ivārpitam
2tad eva ca yathā sūtraṃ suvarṇe vartate punaḥ
muktāsv atha pravāleṣu mṛnmaye rājate tathā
3tadvad goṣu manuṣyeṣu tadvad dhastimṛgādiṣu
tadvat kīṭapataṃgeṣu prasaktātmā svakarmabhiḥ
4yena yena śarīreṇa yad yat karma karoty ayam
tena tena śarīreṇa tat tat phalam upāśnute
5yathā hy ekarasā bhūmir oṣadhyātmānusāriṇī
tathā karmānugā buddhir antarātmānudarśinī
6jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā
abhisaṃdhipūrvakaṃ karma karmamūlaṃ tataḥ phalam
7phalaṃ karmātmakaṃ vidyāt karma jñeyātmakaṃ tathā
jñeyaṃ jñānātmakaṃ vidyāj jñānaṃ sadasadātmakam
8jñānānāṃ ca phalānāṃ ca jñeyānāṃ karmaṇāṃ tathā
kṣayānte tat phalaṃ divyaṃ jñānaṃ jñeyapratiṣṭhitam
9mahad dhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ
abudhās taṃ na paśyanti hy ātmasthā guṇabuddhayaḥ
10pṛthivīrūpato rūpam apām iha mahattaram
adbhyo mahattaraṃ tejas tejasaḥ pavano mahān
11pavanāc ca mahad vyoma tasmāt parataraṃ manaḥ
manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ
12kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat
nādir na madhyaṃ naivāntas tasya devasya vidyate
13anāditvād amadhyatvād anantatvāc ca so 'vyayaḥ
atyeti sarvaduḥkhāni duḥkhaṃ hy antavad ucyate
14tad brahma paramaṃ proktaṃ tad dhāma paramaṃ smṛtam
tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ
15guṇais tv etaiḥ prakāśante nirguṇatvāt tataḥ param
nivṛttilakṣaṇo dharmas tathānantyāya kalpate
16ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ
jihvāgreṣu pravartante yatnasādhyā vināśinaḥ
17na caivam iṣyate brahma śarīrāśrayasaṃbhavam
na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat
18ṛcām ādis tathā sāmnāṃ yajuṣām ādir ucyate
antaś cādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛtaḥ
19anāditvād anantatvāt tad anantam athāvyayam
avyayatvāc ca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param
20adṛṣṭato 'nupāyāc ca apy abhisaṃdheś ca karmaṇaḥ
na tena martyāḥ paśyanti yena gacchanti tat param
21viṣayeṣu ca saṃsargāc chāśvatasya ca darśanāt
manasā cānyad ākāṅkṣan paraṃ na pratipadyate
22guṇān yad iha paśyanti tad icchanty apare janāḥ
paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ
23guṇair yas tv avarair yuktaḥ kathaṃ vidyād guṇān imān
anumānād dhi gantavyaṃ guṇair avayavaiḥ saha
24sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ
mano hi manasā grāhyaṃ darśanena ca darśanam
25jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ
manasā cendriyagrāmam anantaṃ pratipadyate
26buddhiprahīṇo manasāsamṛddhas; tathā nirāśīr guṇatām upaiti
paraṃ tyajantīha vilobhyamānā; hutāśanaṃ vāyur ivendhanastham
27guṇādāne viprayoge ca teṣāṃ; manaḥ sadā buddhiparāvarābhyām
anenaiva vidhinā saṃpravṛtto; guṇādāne brahmaśarīram eti
28avyaktātmā puruṣo 'vyaktakarmā; so 'vyaktatvaṃ gacchati hy antakāle
tair evāyaṃ cendriyair vardhamānair; glāyadbhir vā vartate karmarūpaḥ
29sarvair ayaṃ cendriyaiḥ saṃprayukto; dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt
nāsāmarthyād gacchati karmaṇeha; hīnas tena parameṇāvyayena
30pṛthvyā naraḥ paśyati nāntam asyā; hy antaś cāsyā bhavitā ceti viddhi
paraṃ nayantīha vilobhyamānaṃ; yathā plavaṃ vāyur ivārṇavastham
31divākaro guṇam upalabhya nirguṇo; yathā bhaved vyapagataraśmimaṇḍalaḥ
tathā hy asau munir iha nirviśeṣavān; sa nirguṇaṃ praviśati brahma cāvyayam
32anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ; svayaṃbhuvaṃ prabhavanidhānam avyayam
sanātanaṃ yad amṛtam avyayaṃ padaṃ; vicārya taṃ śamam amṛtatvam aśnute