Book 12 Chapter 198
1manur uvāca
1jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ
prajñākaraṇasaṃyuktaṃ tato buddhiḥ pravartate
2yadā karmaguṇopetā buddhir manasi vartate
tadā prajñāyate brahma dhyānayogasamādhinā
3seyaṃ guṇavatī buddhir guṇeṣv evābhivartate
avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam
4yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam
tadā prajñāyate brahma nikaṣyaṃ nikaṣe yathā
5manas tv apahṛtaṃ buddhim indriyārthanidarśanam
na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam
6sarvāṇy etāni saṃvārya dvārāṇi manasi sthitaḥ
manasy ekāgratāṃ kṛtvā tat paraṃ pratipadyate
7yathā mahānti bhūtāni nivartante guṇakṣaye
tathendriyāṇy upādāya buddhir manasi vartate
8yadā manasi sā buddhir vartate 'ntaracāriṇī
vyavasāyaguṇopetā tadā saṃpadyate manaḥ
9guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ
tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate
10avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam
yatra nāsti padanyāsaḥ kas taṃ viṣayam āpnuyāt
11tapasā cānumānena guṇair jātyā śrutena ca
ninīṣet tat paraṃ brahma viśuddhenāntarātmanā
12guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate
guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeyasaṃmitam
13nairguṇyād brahma cāpnoti saguṇatvān nivartate
guṇaprasāriṇī buddhir hutāśana ivendhane
14yathā pañca vimuktāni indriyāṇi svakarmabhiḥ
tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param
15evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ
nivartante nivṛttau ca sargaṃ naivopayānti ca
16puruṣaḥ prakṛtir buddhir viśeṣāś cendriyāṇi ca
ahaṃkāro 'bhimānaś ca saṃbhūto bhūtasaṃjñakaḥ
17ekasyādyā pravṛttis tu pradhānāt saṃpravartate
dvitīyā mithunavyaktim aviśeṣān niyacchati
18dharmād utkṛṣyate śreyas tathāśreyo 'py adharmataḥ
rāgavān prakṛtiṃ hy eti virakto jñānavān bhavet