Book 12 Chapter 197
1manur uvāca
1yathā vyaktam idaṃ śete svapne carati cetanam
jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau
2yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā
tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati
3sa eva lulite tasmin yathā rūpaṃ na paśyati
tathendriyākulībhāve jñeyaṃ jñāne na paśyati
4abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ
duṣṭasya manasaḥ pañca saṃpraduṣyanti mānasāḥ
5ajñānatṛpto viṣayeṣv avagāḍho na dṛśyate
adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate
6tarṣacchedo na bhavati puruṣasyeha kalmaṣāt
nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā
7viṣayeṣu ca saṃsargāc chāśvatasya nasaṃśrayāt
manasā cānyad ākāṅkṣan paraṃ na pratipadyate
8jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ
athādarśatalaprakhye paśyaty ātmānam ātmani
9prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī
tasmād indriyarūpebhyo yacched ātmānam ātmanā
10indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ
buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param
11avyaktāt prasṛtaṃ jñānaṃ tato buddhis tato manaḥ
manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati
12yas tāṃs tyajati śabdādīn sarvāś ca vyaktayas tathā
vimuñcaty ākṛtigrāmāṃs tān muktvāmṛtam aśnute
13udyan hi savitā yadvat sṛjate raśmimaṇḍalam
sa evāstam upāgacchaṃs tad evātmani yacchati
14antarātmā tathā deham āviśyendriyaraśmibhiḥ
prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati
15praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ
prāpnoty ayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān
16viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate
17buddhiḥ karmaguṇair hīnā yadā manasi vartate
tadā saṃpadyate brahma tatraiva pralayaṃ gatam
18asparśanam aśṛṇvānam anāsvādam adarśanam
aghrāṇam avitarkaṃ ca sattvaṃ praviśate param
19manasy ākṛtayo magnā manas tv atigataṃ matim
matis tv atigatā jñānaṃ jñānaṃ tv abhigataṃ param
20indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ
na buddhir budhyate 'vyaktaṃ sūkṣmas tv etāni paśyati