Book 12 Chapter 194
1yudhiṣṭhira uvāca
1kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca
bhūtātmā vā kathaṃ jñeyas tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
manoḥ prajāpater vādaṃ maharṣeś ca bṛhaspateḥ
3prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ; devarṣisaṃghapravaro maharṣiḥ
bṛhaspatiḥ praśnam imaṃ purāṇaṃ; papraccha śiṣyo 'tha guruṃ praṇamya
4yatkāraṇaṃ mantravidhiḥ pravṛtto; jñāne phalaṃ yat pravadanti viprāḥ
yan mantraśabdair akṛtaprakāśaṃ; tad ucyatāṃ me bhagavan yathāvat
5yad arthaśāstrāgamamantravidbhir; yajñair anekair varagopradānaiḥ
phalaṃ mahadbhir yad upāsyate ca; tat kiṃ kathaṃ vā bhavitā kva vā tat
6mahī mahījāḥ pavano 'ntarikṣaṃ; jalaukasaś caiva jalaṃ divaṃ ca
divaukasaś caiva yataḥ prasūtās; tad ucyatāṃ me bhagavan purāṇam
7jñānaṃ yataḥ prārthayate naro vai; tatas tadarthā bhavati pravṛttiḥ
na cāpy ahaṃ veda paraṃ purāṇaṃ; mithyāpravṛttiṃ ca kathaṃ nu kuryām
8ṛk sāmasaṃghāṃś ca yajūṃṣi cāhaṃ; chandāṃsi nakṣatragatiṃ niruktam
adhītya ca vyākaraṇaṃ sakalpaṃ; śikṣāṃ ca bhūtaprakṛtiṃ na vedmi
9sa me bhavāñ śaṃsatu sarvam etaj; jñāne phalaṃ karmaṇi vā yad asti
yathā ca dehāc cyavate śarīrī; punaḥ śarīraṃ ca yathābhyupaiti
10manur uvāca
10yad yat priyaṃ yasya sukhaṃ tad āhus; tad eva duḥkhaṃ pravadanty aniṣṭam
iṣṭaṃ ca me syād itarac ca na syād; etatkṛte karmavidhiḥ pravṛttaḥ
iṣṭaṃ tv aniṣṭaṃ ca na māṃ bhajetety; etatkṛte jñānavidhiḥ pravṛttaḥ
11kāmātmakāś chandasi karmayogā; ebhir vimuktaḥ param aśnuvīta
nānāvidhe karmapathe sukhārthī; naraḥ pravṛtto na paraṃ prayāti
paraṃ hi tat karmapathād apetaṃ; nirāśiṣaṃ brahmaparaṃ hy avaśyam
12prajāḥ sṛṣṭā manasā karmaṇā ca; dvāv apy etau satpathau lokajuṣṭau
dṛṣṭvā karma śāśvataṃ cāntavac ca; manastyāgaḥ kāraṇaṃ nānyad asti
13svenātmanā cakṣur iva praṇetā; niśātyaye tamasā saṃvṛtātmā
jñānaṃ tu vijñānaguṇena yuktaṃ; karmāśubhaṃ paśyati varjanīyam
14sarpān kuśāgrāṇi tathodapānaṃ; jñātvā manuṣyāḥ parivarjayanti
ajñānatas tatra patanti mūḍhā; jñāne phalaṃ paśya yathā viśiṣṭam
15kṛtsnas tu mantro vidhivat prayukto; yajñā yathoktās tv atha dakṣiṇāś ca
annapradānaṃ manasaḥ samādhiḥ; pañcātmakaṃ karmaphalaṃ vadanti
16guṇātmakaṃ karma vadanti vedās; tasmān mantrā mantramūlaṃ hi karma
vidhir vidheyaṃ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī
17 śabdāś ca rūpāṇi rasāś ca puṇyāḥ; sparśāś ca gandhāś ca śubhās tathaiva
naro nasaṃsthānagataḥ prabhuḥ syād; etat phalaṃ sidhyati karmaloke
18yad yac charīreṇa karoti karma; śarīrayuktaḥ samupāśnute tat
śarīram evāyatanaṃ sukhasya; duḥkhasya cāpy āyatanaṃ śarīram
19vācā tu yat karma karoti kiṃ cid; vācaiva sarvaṃ samupāśnute tat
manas tu yat karma karoti kiṃ cin; manaḥstha evāyam upāśnute tat
20yathāguṇaṃ karmagaṇaṃ phalārthī; karoty ayaṃ karmaphale niviṣṭaḥ
tathā tathāyaṃ guṇasaṃprayuktaḥ; śubhāśubhaṃ karmaphalaṃ bhunakti
21matsyo yathā srota ivābhipātī; tathā kṛtaṃ pūrvam upaiti karma
śubhe tv asau tuṣyati duṣkṛte tu; na tuṣyate vai paramaḥ śarīrī
22yato jagat sarvam idaṃ prasūtaṃ; jñātvātmavanto vyatiyānti yat tat
yan mantraśabdair akṛtaprakāśaṃ; tad ucyamānaṃ śṛṇu me paraṃ yat
23rasair viyuktaṃ vividhaiś ca gandhair; aśabdam asparśam arūpavac ca
agrāhyam avyaktam avarṇam ekaṃ; pañcaprakāraṃ sasṛje prajānām
24na strī pumān vāpi napuṃsakaṃ ca; na san na cāsat sad asac ca tan na
paśyanti yad brahmavido manuṣyās; tad akṣaraṃ na kṣaratīti viddhi