Book 12 Chapter 193
1yudhiṣṭhira uvāca
1kim uttaraṃ tadā tau sma cakratus tena bhāṣite
brāhmaṇo vātha vā rājā tan me brūhi pitāmaha
2atha vā tau gatau tatra yad etat kīrtitaṃ tvayā
saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ
3bhīṣma uvāca
3tathety evaṃ pratiśrutya dharmaṃ saṃpūjya cābhibho
yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ saṃpūjya cārhataḥ
4pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ
sarvān saṃpūjya śirasā rājānaṃ so 'bravīd vacaḥ
5phalenānena saṃyukto rājarṣe gaccha puṇyatām
bhavatā cābhyanujñāto japeyaṃ bhūya eva hi
6varaś ca mama pūrvaṃ hi devyā datto mahābala
śraddhā te japato nityaṃ bhaviteti viśāṃ pate
7rājovāca
7yady evam aphalā siddhiḥ śraddhā ca japituṃ tava
gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi
8brāhmaṇa uvāca
8kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāv iha
saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ
9bhīṣma uvāca
9vyavasāyaṃ tayos tatra viditvā tridaśeśvaraḥ
saha devair upayayau lokapālais tathaiva ca
10sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca
nadyaḥ śailāḥ samudrāś ca tīrthāni vividhāni ca
11tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī
nāradaḥ parvataś caiva viśvāvasur hahā huhūḥ
12gandharvaś citrasenaś ca parivāragaṇair yutaḥ
nāgāḥ siddhāś ca munayo devadevaḥ prajāpatiḥ
viṣṇuḥ sahasraśīrṣaś ca devo 'cintyaḥ samāgamat
13avādyantāntarikṣe ca bheryas tūryāṇi cābhibho
puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām
nanṛtuś cāpsaraḥsaṃghās tatra tatra samantataḥ
14atha svargas tathā rūpī brāhmaṇaṃ vākyam abravīt
saṃsiddhas tvaṃ mahābhāga tvaṃ ca siddhas tathā nṛpa
15atha tau sahitau rājann anyonyena vidhānataḥ
viṣayapratisaṃhāram ubhāv eva pracakratuḥ
16prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca
evaṃ tān manasi sthāpya dadhatuḥ prāṇayor manaḥ
17upasthitakṛtau tatra nāsikāgram adho bhruvau
kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau
18niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau
jitāsanau tathādhāya mūrdhany ātmānam eva ca
19tāludeśam athoddālya brāhmaṇasya mahātmanaḥ
jyotirjvālā sumahatī jagāma tridivaṃ tadā
20hāhākāras tato dikṣu sarvāsu sumahān abhūt
taj jyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā
21tataḥ svāgatam ity āha tat tejaḥ sa pitāmahaḥ
prādeśamātraṃ puruṣaṃ pratyudgamya viśāṃ pate
22bhūyaś caivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ
jāpakais tulyaphalatā yogānāṃ nātra saṃśayaḥ
23yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam
jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam
24uṣyatāṃ mayi cety uktvācetayat sa tataḥ punaḥ
athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ
25rājāpy etena vidhinā bhagavantaṃ pitāmaham
yathaiva dvijaśārdūlas tathaiva prāviśat tadā
26svayaṃbhuvam atho devā abhivādya tato 'bruvan
jāpakārtham ayaṃ yatnas tadarthaṃ vayam āgatāḥ
27kṛtapūjāv imau tulyaṃ tvayā tulyaphalāv imau
yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai
sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam
28brahmovāca
28mahāsmṛtiṃ paṭhed yas tu tathaivānusmṛtiṃ śubhām
tāv apy etena vidhinā gacchetāṃ matsalokatām
29yaś ca yoge bhaved bhaktaḥ so 'pi nāsty atra saṃśayaḥ
vidhinānena dehānte mama lokān avāpnuyāt
gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye
30bhīṣma uvāca
30ity uktvā sa tadā devas tatraivāntaradhīyata
āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam
31te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai
pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ
32etat phalaṃ jāpakānāṃ gatiś caiva prakīrtitā
yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi