Book 12 Chapter 190
1yudhiṣṭhira uvāca
1gatīnām uttamā prāptiḥ kathitā jāpakeṣv iha
ekaivaiṣā gatis teṣām uta yānty aparām api
2bhīṣma uvāca
2śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho
yathā gacchanti nirayam anekaṃ puruṣarṣabha
3yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ
ekadeśakriyaś cātra nirayaṃ sa nigacchati
4avajñānena kurute na tuṣyati na śocati
īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ
5ahaṃkārakṛtaś caiva sarve nirayagāminaḥ
parāvamānī puruṣo bhavitā nirayopagaḥ
6abhidhyāpūrvakaṃ japyaṃ kurute yaś ca mohitaḥ
yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati
7athaiśvaryapravṛttaḥ sañ jāpakas tatra rajyate
sa eva nirayas tasya nāsau tasmāt pramucyate
8rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ
yatrāsya rāgaḥ patati tatra tatropajāyate
9durbuddhir akṛtaprajñaś cale manasi tiṣṭhati
calām eva gatiṃ yāti nirayaṃ vādhigacchati
10akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ
sa mohān nirayaṃ yāti tatra gatvānuśocati
11dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ
na saṃpūrṇo na vā yukto nirayaṃ so 'dhigacchati
12yudhiṣṭhira uvāca
12animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam
sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet
13bhīṣma uvāca
13duṣprajñānena nirayā bahavaḥ samudāhṛtāḥ
praśastaṃ jāpakatvaṃ ca doṣāś caite tadātmakāḥ