Book 12 Chapter 188
1bhīṣma uvāca
1hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham
yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ
2yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ
maharṣayo jñānatṛptā nirvāṇagatamānasāḥ
3nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ
janmadoṣaparikṣīṇāḥ svabhāve paryavasthitāḥ
4nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ
asaṅgīny avivādīni manaḥśāntikarāṇi ca
5tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayen manaḥ
piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavan muniḥ
6śabdaṃ na vindec chrotreṇa sparśaṃ tvacā na vedayet
rūpaṃ na cakṣuṣā vidyāj jihvayā na rasāṃs tathā
7ghreyāṇy api ca sarvāṇi jahyād dhyānena yogavit
pañcavargapramāthīni necchec caitāni vīryavān
8tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ
samādadhyān mano bhrāntam indriyaiḥ saha pañcabhiḥ
9visaṃcāri nirālambaṃ pañcadvāraṃ calācalam
pūrve dhyānapathe dhīraḥ samādadhyān mano 'ntaram
10indriyāṇi manaś caiva yadā piṇḍīkaroty ayam
eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ
11tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram
sphuriṣyati samudbhrāntaṃ vidyud ambudhare yathā
12jalabindur yathā lolaḥ parṇasthaḥ sarvataś calaḥ
evam evāsya tac cittaṃ bhavati dhyānavartmani
13samāhitaṃ kṣaṇaṃ kiṃ cid dhyānavartmani tiṣṭhati
punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat
14anirvedo gatakleśo gatatandrīr amatsaraḥ
samādadhyāt punaś ceto dhyānena dhyānayogavit
15vicāraś ca vitarkaś ca vivekaś copajāyate
muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ
16manasā kliśyamānas tu samādhānaṃ ca kārayet
na nirvedaṃ munir gacchet kuryād evātmano hitam
17pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaś citāḥ
sahasā vāriṇā siktā na yānti paribhāvanām
18kiṃ cit snigdhaṃ yathā ca syāc chuṣkacūrṇam abhāvitam
kramaśas tu śanair gacchet sarvaṃ tat paribhāvanam
19evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet
saṃharet kramaśaś caiva sa samyak praśamiṣyati
20svayam eva manaś caiva pañcavargaś ca bhārata
pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati
21na tat puruṣakāreṇa na ca daivena kena cit
sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ
22sukhena tena saṃyukto raṃsyate dhyānakarmaṇi
gacchanti yogino hy evaṃ nirvāṇaṃ tan nirāmayam