Book 12 Chapter 187
1yudhiṣṭhira uvāca
1adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate
yad adhyātmaṃ yataś caitat tan me brūhi pitāmaha
2bhīṣma uvāca
2adhyātmam iti māṃ pārtha yad etad anupṛcchasi
tad vyākhyāsyāmi te tāta śreyaskarataraṃ sukham
3yaj jñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati
phalalābhaś ca sadyaḥ syāt sarvabhūtahitaṃ ca tat
4pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau
5tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ
mahābhūtāni bhūteṣu sāgarasyormayo yathā
6prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ
tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ
7mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt
akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati
8śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam
vāyos tvaksparśaceṣṭāś ca vāg ity etac catuṣṭayam
9rūpaṃ cakṣus tathā paktis trividhaṃ teja ucyate
rasaḥ kledaś ca jihvā ca trayo jalaguṇāḥ smṛtāḥ
10ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇās trayaḥ
mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate
11indriyāṇi manaś caiva vijñānāny asya bhārata
saptamī buddhir ity āhuḥ kṣetrajñaḥ punar aṣṭamaḥ
12cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ
buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ
13ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati
etena sarvam evedaṃ viddhy abhivyāptam antaram
14puruṣe cendriyāṇīha veditavyāni kṛtsnaśaḥ
tamo rajaś ca sattvaṃ ca viddhi bhāvāṃs tadāśrayān
15etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim
samavekṣya śanaiś caiva labhate śamam uttamam
16guṇān nenīyate buddhir buddhir evendriyāṇy api
manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ
17iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam
pralīyate codbhavati tasmān nirdiśyate tathā
18yena paśyati tac cakṣuḥ śṛṇoti śrotram ucyate
jighrati ghrāṇam ity āhū rasaṃ jānāti jihvayā
19tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt
yena saṃkalpayaty arthaṃ kiṃ cid bhavati tan manaḥ
20adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā
pañcendriyāṇi yāny āhus tāny adṛśyo 'dhitiṣṭhati
21puruṣādhiṣṭhitā buddhis triṣu bhāveṣu vartate
kadā cil labhate prītiṃ kadā cid anuśocati
22na sukhena na duḥkhena kadā cid api vartate
evaṃ narāṇāṃ manasi triṣu bhāveṣv avasthitā
23seyaṃ bhāvātmikā bhāvāṃs trīn etān nātivartate
saritāṃ sāgaro bhartā mahāvelām ivormimān
24atibhāvagatā buddhir bhāve manasi vartate
pravartamānaṃ hi rajas tadbhāvam anuvartate
25indriyāṇi hi sarvāṇi pradarśayati sā sadā
prītiḥ sattvaṃ rajaḥ śokas tamo mohaś ca te trayaḥ
26ye ye ca bhāvā loke 'smin sarveṣv eteṣu te triṣu
iti buddhigatiḥ sarvā vyākhyātā tava bhārata
27indriyāṇi ca sarvāṇi vijetavyāni dhīmatā
sattvaṃ rajas tamaś caiva prāṇināṃ saṃśritāḥ sadā
28trividhā vedanā caiva sarvasattveṣu dṛśyate
sāttvikī rājasī caiva tāmasī ceti bhārata
29sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ
tamoguṇena saṃyuktau bhavato 'vyāvahārikau
30tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet
vartate sāttviko bhāva ity avekṣeta tat tadā
31atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ
pravṛttaṃ raja ity eva tann asaṃrabhya cintayet
32atha yan mohasaṃyuktam avyaktam iva yad bhavet
apratarkyam avijñeyaṃ tamas tad upadhārayet
33praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā
kathaṃ cid abhivartanta ity ete sāttvikā guṇāḥ
34atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā
liṅgāni rajasas tāni dṛśyante hetvahetubhiḥ
35abhimānas tathā mohaḥ pramādaḥ svapnatandritā
kathaṃ cid abhivartante vividhās tāmasā guṇāḥ
36dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam
manaḥ suniyataṃ yasya sa sukhī pretya ceha ca
37sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ
sṛjate tu guṇān eka eko na sṛjate guṇān
38maśakodumbarau cāpi saṃprayuktau yathā sadā
anyonyam anyau ca yathā saṃprayogas tathā tayoḥ
39pṛthagbhūtau prakṛtyā tau saṃprayuktau ca sarvadā
yathā matsyo jalaṃ caiva saṃprayuktau tathaiva tau
40na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ
paridraṣṭā guṇānāṃ ca saṃsraṣṭā manyate sadā
41indriyais tu pradīpārthaṃ kurute buddhisaptamaiḥ
nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat
42sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati
saṃprayogas tayor eṣa sattvakṣetrajñayor dhruvaḥ
43āśrayo nāsti sattvasya kṣetrajñasya ca kaś cana
sattvaṃ manaḥ saṃsṛjati na guṇān vai kadā cana
44raśmīṃs teṣāṃ sa manasā yadā samyaṅ niyacchati
tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva
45tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ
sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim
46yathā vāricaraḥ pakṣī lipyamāno na lipyate
evam eva kṛtaprajño bhūteṣu parivartate
47evaṃsvabhāvam evaitat svabuddhyā viharen naraḥ
aśocann aprahṛṣyaṃś ca cared vigatamatsaraḥ
48svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān
ūrṇanābhir yathā sraṣṭā vijñeyās tantuvad guṇāḥ
49pradhvastā na nivartante nivṛttir nopalabhyate
pratyakṣeṇa parokṣaṃ tad anumānena sidhyati
50evam eke vyavasyanti nivṛttir iti cāpare
ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati
51itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham
vimucya sukham āsīta na śocec chinnasaṃśayaḥ
52malināḥ prāpnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ
avagāhya suvidvaṃso viddhi jñānam idaṃ tathā
53mahānadīṃ hi pārajñas tapyate na taran yathā
evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam
54etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim
avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ
55trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate
anviṣya manasā yuktas tattvadarśī nirutsukaḥ
56na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ
tatra tatra visṛṣṭeṣu durjayeṣv akṛtātmabhiḥ
57etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam
vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ
58na bhavati viduṣāṃ tato bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet
na hi gatir adhikāsti kasya cit; sati hi guṇe pravadanty atulyatām
59yat karoty anabhisaṃdhipūrvakaṃ; tac ca nirṇudati yat purā kṛtam
nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ; tasya taj janayatīha kurvataḥ
60loka āturajanān virāviṇas; tat tad eva bahu paśya śocataḥ
tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ padaṃ sadā