Book 12 Chapter 185
1bhṛgur uvāca
1 vānaprasthāḥ khalu ṛṣidharmam anusarantaḥ puṇyāni tīrthāni nadīprasravaṇāni suvivikteṣv araṇyeṣu mṛgamahiṣavi
tyaktagrāmyavastrāhāropabhogā vanyauṣadhimūlaphalaparṇaparimitavicitraniyatāhārāḥ sthānāsanino bhūmipāṣāṇasikatāśarkarāvāluk&
2yas tv etāṃ niyataś caryāṃ brahmarṣivihitāṃ caret
sa dahed agnivad doṣāñ jayel lokāṃś ca durjayān
3parivrājakānāṃ punar ācāras tad yathā
vimucyāgnidhanakalatraparibarhasaṅgān ātmanaḥ snehapāśān avadhūya parivrajanti samaloṣṭāśmakāñcanās trivargapravṛtteṣv a
praviśya ca prāṇadhāraṇamātrārthaṃ dvijātīnāṃ bhavanāny asaṃkīrṇakarmaṇām upatiṣṭheyuḥ pātrapatit&#i
4bhavati cātra ślokaḥ
4abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ
na tasya sarvabhūtebhyo bhayam utpadyate kva cit
5kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ; śārīram agniṃ svamukhe juhoti
yo bhaikṣacaryopagatair havirbhiś; citāgnināṃ sa vyatiyāti lokān
6mokṣāśramaṃ yaḥ kurute yathoktaṃ; śuciḥ susaṃkalpitabuddhiyuktaḥ
anindhanaṃ jyotir iva praśāntaṃ; sa brahmalokaṃ śrayate dvijātiḥ
7bharadvāja uvāca
7asmāl lokāt paro lokaḥ śrūyate nopalabhyate
tam ahaṃ jñātum icchāmi tad bhavān vaktum arhati
8bhṛgur uvāca
8uttare himavatpārśve puṇye sarvaguṇānvite
puṇyaḥ kṣemyaś ca kāmyaś ca sa varo loka ucyate
9tatra hy apāpakarmāṇaḥ śucayo 'tyantanirmalāḥ
lobhamohaparityaktā mānavā nirupadravāḥ
10sa svargasadṛśo deśas tatra hy uktāḥ śubhā guṇāḥ
kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca
11na lobhaḥ paradāreṣu svadāranirato janaḥ
na cānyonyavadhas tatra dravyeṣu na ca vismayaḥ
parokṣadharmo naivāsti saṃdeho nāpi jāyate
12kṛtasya tu phalaṃ tatra pratyakṣam upalabhyate
śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ
sarvakāmair vṛtāḥ ke cid dhemābharaṇabhūṣitāḥ
13prāṇadhāraṇamātraṃ tu keṣāṃ cid upapadyate
śrameṇa mahatā ke cit kurvanti prāṇadhāraṇam
14iha dharmaparāḥ ke cit ke cin naikṛtikā narāḥ
sukhitā duḥkhitāḥ ke cin nirdhanā dhanino 'pare
15iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate
lobhaś cārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ
16iha cintā bahuvidhā dharmādharmasya karmaṇaḥ
yas tad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate
17sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā
paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā
18etān āsevate yas tu tapas tasya prahīyate
yas tv etān nācared vidvāṃs tapas tasyābhivardhate
19karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham
śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā
20iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇās tathā
iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ
21uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ
ihatyās tatra jāyante ye vai puṇyakṛto janāḥ
22asatkarmāṇi kurvantas tiryagyoniṣu cāpare
kṣīṇāyuṣas tathaivānye naśyanti pṛthivītale
23anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ
ihaiva parivartante na te yānty uttarāṃ diśam
24ye gurūn upasevante niyatā brahmacāriṇaḥ
panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ
25ity ukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ
dharmādharmau hi lokasya yo vai vetti sa buddhimān
26bhīṣma uvāca
26ity ukto bhṛguṇā rājan bharadvājaḥ pratāpavān
bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat
27eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ
nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi