Book 12 Chapter 184
1bharadvāja uvāca
1dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca
tapasaś ca sutaptasya svādhyāyasya hutasya ca
2bhṛgur uvāca
2hutena śāmyate pāpaṃ svādhyāye śāntir uttamā
dānena bhoga ity āhus tapasā sarvam āpnuyāt
3dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca
sadbhyo yad dīyate kiṃ cit tat paratropatiṣṭhati
4asatsu dīyate yat tu tad dānam iha bhujyate
yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate
5bharadvāja uvāca
5kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam
dharmaḥ katividho vāpi tad bhavān vaktum arhati
6bhṛgur uvāca
6svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ
teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati
7bharadvāja uvāca
7yad etac cāturāśramyaṃ brahmarṣivihitaṃ purā
teṣāṃ sve sve ya ācārās tān me vaktum ihārhasi
8bhṛgur uvāca
8 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāś catvāro 'bhinirdiṣṭāḥ
tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti
samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatāny upasthāya vihāya tandrālasye guror&nba
9bhavati cātra ślokaḥ
9guruṃ yas tu samārādhya dvijo vedam avāpnuyāt
tasya svargaphalāvāptiḥ sidhyate cāsya mānasam
10gārhasthyaṃ khalu dvitīyam āśramaṃ vadanti
tasya samudācāralakṣaṇaṃ sarvam anuvyākhyāsyāmaḥ
samāvṛttānāṃ sadārāṇāṃ sahadharmacaryāphalārthināṃ gṛhāśramo vidhīyate
dharmārthakāmāvāptir hy atra trivargasādhanam avekṣyāgarhitena karmaṇā dhanāny ādāya svādhyāyaprakarṣopalabdhena brahmarṣinirt
tad dhi sarvāśramāṇāṃ mūlam udāharanti
gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apy ata eva bhikṣābalisaṃvibhāgāe
11 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalv ete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābi
teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāś ceti
12bhavati cātra ślokaḥ
12atithir yasya bhagnāśo gṛhāt pratinivartate
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati
13 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ
apatyotpādanena prajāpatir iti
14ślokau cātra bhavataḥ
14vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ
parivādopaghātau ca pāruṣyaṃ cātra garhitam
15avajñānam ahaṃkāro dambhaś caiva vigarhitaḥ
ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ
16 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoi
17trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame
sa sukhāny anubhūyeha śiṣṭānāṃ gatim āpnuyāt
18uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ
tyaktakāmasukhārambhas tasya svargo na durlabhaḥ