Book 12 Chapter 181
1bhṛgur uvāca
1asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ
ātmatejobhinirvṛttān bhāskarāgnisamaprabhān
2tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam
ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ
3devadānavagandharvadaityāsuramahoragāḥ
yakṣarākṣasanāgāś ca piśācā manujās tathā
4brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama
ye cānye bhūtasaṃghānāṃ saṃghās tāṃś cāpi nirmame
5brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ
vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitas tathā
6bharadvāja uvāca
6cāturvarṇyasya varṇena yadi varṇo vibhajyate
sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ
7kāmaḥ krodho bhayaṃ lobhaḥ śokaś cintā kṣudhā śramaḥ
sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate
8svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam
tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate
9jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ
teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ
10bhṛgur uvāca
10na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat
brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam
11kāmabhogapriyās tīkṣṇāḥ krodhanāḥ priyasāhasāḥ
tyaktasvadharmā raktāṅgās te dvijāḥ kṣatratāṃ gatāḥ
12goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ
svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ
13hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ
kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ
14ity etaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ
dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate
15varṇāś catvāra ete hi yeṣāṃ brāhmī sarasvatī
vihitā brahmaṇā pūrvaṃ lobhāt tv ajñānatāṃ gatāḥ
16brāhmaṇā dharmatantrasthās tapas teṣāṃ na naśyati
brahma dhārayatāṃ nityaṃ vratāni niyamāṃs tathā
17brahma caitat purā sṛṣṭaṃ ye na jānanty atadvidaḥ
teṣāṃ bahuvidhās tv anyās tatra tatra hi jātayaḥ
18piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ
pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ
19prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ
ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ
20ādidevasamudbhūtā brahmamūlākṣayāvyayā
sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā