Book 12 Chapter 179
1bharadvāja uvāca
1yadi prāṇāyate vāyur vāyur eva viceṣṭate
śvasity ābhāṣate caiva tasmāj jīvo nirarthakaḥ
2yady ūṣmabhāva āgneyo vahninā pacyate yadi
agnir jarayate caiva tasmāj jīvo nirarthakaḥ
3jantoḥ pramīyamāṇasya jīvo naivopalabhyate
vāyur eva jahāty enam ūṣmabhāvaś ca naśyati
4yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā
vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ
5śleṣo yadi ca vātena yadi tasmāt praṇaśyati
mahārṇavavimuktatvād anyat salilabhājanam
6kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane
prakṣiptaṃ naśyati kṣipraṃ yathā naśyaty asau tathā
7pañcasādhāraṇe hy asmiñ śarīre jīvitaṃ kutaḥ
yeṣām anyataratyāgāc caturṇāṃ nāsti saṃgrahaḥ
8naśyanty āpo hy anāhārād vāyur ucchvāsanigrahāt
naśyate koṣṭhabhedāt kham agnir naśyaty abhojanāt
9vyādhivraṇaparikleśair medinī caiva śīryate
pīḍite 'nyatare hy eṣāṃ saṃghāto yāti pañcadhā
10tasmin pañcatvam āpanne jīvaḥ kim anudhāvati
kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā
11eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti
yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati
12gauś ca pratigrahītā ca dātā caiva samaṃ yadā
ihaiva vilayaṃ yānti kutas teṣāṃ samāgamaḥ
13vihagair upayuktasya śailāgrāt patitasya vā
agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ
14chinnasya yadi vṛkṣasya na mūlaṃ pratirohati
bījāny asya pravartante mṛtaḥ kva punar eṣyati
15bījamātraṃ purā sṛṣṭaṃ yad etat parivartate
mṛtā mṛtāḥ praṇaśyanti bījād bījaṃ pravartate