Book 12 Chapter 177
1bharadvāja uvāca
1ete te dhātavaḥ pañca brahmā yān asṛjat purā
āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ
2yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ
pañcānām eva bhūtatvaṃ kathaṃ samupapadyate
3bhṛgur uvāca
3amitānāṃ mahāśabdo yānti bhūtāni saṃbhavam
tatas teṣāṃ mahābhūtaśabdo 'yam upapadyate
4ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ
pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam
5ity etaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam
śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiś cendriyasaṃjñitāḥ
6bharadvāja uvāca
6pañcabhir yadi bhūtais tu yuktāḥ sthāvarajaṅgamāḥ
sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ
7anūṣmaṇām aceṣṭānāṃ ghanānāṃ caiva tattvataḥ
vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ
8na śṛṇvanti na paśyanti na gandharasavedinaḥ
na ca sparśaṃ vijānanti te kathaṃ pāñcabhautikāḥ
9adravatvād anagnitvād abhaumatvād avāyutaḥ
ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam
10bhṛgur uvāca
10ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ
teṣāṃ puṣpaphale vyaktir nityaṃ samupalabhyate
11ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca
mlāyate caiva śīte na sparśas tenātra vidyate
12vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate
śrotreṇa gṛhyate śabdas tasmāc chṛṇvanti pādapāḥ
13vallī veṣṭayate vṛkṣaṃ sarvataś caiva gacchati
na hy adṛṣṭeś ca mārgo 'sti tasmāt paśyanti pādapāḥ
14puṇyāpuṇyais tathā gandhair dhūpaiś ca vividhair api
arogāḥ puṣpitāḥ santi tasmāj jighranti pādapāḥ
15pādaiḥ salilapānaṃ ca vyādhīnām api darśanam
vyādhipratikriyatvāc ca vidyate rasanaṃ drume
16vaktreṇotpalanālena yathordhvaṃ jalam ādadet
tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ
17grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt
jīvaṃ paśyāmi vṛkṣāṇām acaitanyaṃ na vidyate
18tena taj jalam ādattaṃ jarayaty agnimārutau
āhārapariṇāmāc ca sneho vṛddhiś ca jāyate
19jaṅgamānāṃ ca sarveṣāṃ śarīre pañca dhātavaḥ
pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate
20tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam
ity etad iha saṃkhyātaṃ śarīre pṛthivīmayam
21tejo 'gniś ca tathā krodhaś cakṣur ūṣmā tathaiva ca
agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ
22śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca
ākāśāt prāṇinām ete śarīre pañca dhātavaḥ
23śleṣmā pittam atha svedo vasā śoṇitam eva ca
ity āpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā
24prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā
gacchaty apāno 'vāk caiva samāno hṛdy avasthitaḥ
25udānād ucchvasiti ca pratibhedāc ca bhāṣate
ity ete vāyavaḥ pañca ceṣṭayantīha dehinam
26bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān
jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā
27tasya gandhasya vakṣyāmi vistarābhihitān guṇān
iṣṭaś cāniṣṭagandhaś ca madhuraḥ kaṭur eva ca
28nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca
evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ
29śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpāṃ guṇāḥ smṛtāḥ
rasajñānaṃ tu vakṣyāmi tan me nigadataḥ śṛṇu
30raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ
madhuro lavaṇas tiktaḥ kaṣāyo 'mlaḥ kaṭus tathā
eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ
31śabdaḥ sparśaś ca rūpaṃ ca triguṇaṃ jyotir ucyate
jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam
32hrasvo dīrghas tathā sthūlaś caturasro 'ṇu vṛttavān
śuklaḥ kṛṣṇas tathā rakto nīlaḥ pīto 'ruṇas tathā
evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ
33śabdasparśau tu vijñeyau dviguṇo vāyur ucyate
vāyavyas tu guṇaḥ sparśaḥ sparśaś ca bahudhā smṛtaḥ
34kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ
uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca
evaṃ dvādaśavistāro vāyavyo guṇa ucyate
35tatraikaguṇam ākāśaṃ śabda ity eva tat smṛtam
tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam
36ṣaḍja ṛṣabhagāndhārau madhyamaḥ pañcamas tathā
dhaivataś cāpi vijñeyas tathā cāpi niṣādakaḥ
37eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ
traisvaryeṇa tu sarvatra sthito 'pi paṭahādiṣu
38ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha
avyāhataiś cetayate na vetti viṣamāgataiḥ
39āpyāyante ca te nityaṃ dhātavas tais tu dhātubhiḥ
āpo 'gnir mārutaś caiva nityaṃ jāgrati dehiṣu