Book 12 Chapter 175
1yudhiṣṭhira uvāca
1kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam
pralaye ca kam abhyeti tan me brūhi pitāmaha
2sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ
sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ
3kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāv atho katham
4kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ
asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān
5bhīṣma uvāca
5atrāpy udāharantīmam itihāsaṃ purātanam
bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛcchate
6kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā
bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata
7sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ
sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ
8kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ
śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāv atho katham
9kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ
paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān
10evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam
maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt
11mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ
anādinidhano devas tathābhedyo 'jarāmaraḥ
12avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ
yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca
13so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ
ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ
14ākāśād abhavad vāri salilād agnimārutau
agnimārutasaṃyogāt tataḥ samabhavan mahī
15tatas tejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā
tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ
16ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt
brahmā vai sumahātejā ya ete pañca dhātavaḥ
17śailās tasyāsthisaṃjñās tu medo māṃsaṃ ca medinī
samudrās tasya rudhiram ākāśam udaraṃ tathā
18pavanaś caiva niḥśvāsas tejo 'gnir nimnagāḥ sirāḥ
agnīṣomau tu candrārkau nayane tasya viśrute
19nabhaś cordhvaṃ śiras tasya kṣitiḥ pādau diśo bhujau
durvijñeyo hy anantatvāt siddhair api na saṃśayaḥ
20sa eva bhagavān viṣṇur ananta iti viśrutaḥ
sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ
21ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai
yataḥ samabhavad viśvaṃ pṛṣṭo 'haṃ yad iha tvayā
22bharadvāja uvāca
22gaganasya diśāṃ caiva bhūtalasyānilasya ca
kāny atra parimāṇāni saṃśayaṃ chindhi me 'rthataḥ
23bhṛgur uvāca
23anantam etad ākāśaṃ siddhacāraṇasevitam
ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate
24ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ
tatra devāḥ svayaṃ dīptā bhāsvarāś cāgnivarcasaḥ
25te cāpy antaṃ na paśyanti nabhasaḥ prathitaujasaḥ
durgamatvād anantatvād iti me viddhi mānada
26upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṃprabhaiḥ
niruddham etad ākāśam aprameyaṃ surair api
27pṛthivyante samudrās tu samudrānte tamaḥ smṛtam
tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca
28rasātalānte salilaṃ jalānte pannagādhipaḥ
tadante punar ākāśam ākāśānte punar jalam
29evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca
agnimārutatoyebhyo durjñeyaṃ daivatair api
30agnimārutatoyānāṃ varṇāḥ kṣititalasya ca
ākāśasadṛśā hy ete bhidyante tattvadarśanāt
31paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca
trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā
adṛśyāya tv agamyāya kaḥ pramāṇam udāharet
32siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ
tadā gauṇam anantasya nāmānanteti viśrutam
nāmadheyānurūpasya mānasasya mahātmanaḥ
33yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ
ko 'nyas tad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ
34tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ
brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ
35bharadvāja uvāca
35puṣkarād yadi saṃbhūto jyeṣṭhaṃ bhavati puṣkaram
brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me
36bhṛgur uvāca
36mānasasyeha yā mūrtir brahmatvaṃ samupāgatā
tasyāsanavidhānārthaṃ pṛthivī padmam ucyate
37karṇikā tasya padmasya merur gaganam ucchritaḥ
tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ