Book 12 Chapter 174
1yudhiṣṭhira uvāca
1yady asti dattam iṣṭaṃ vā tapas taptaṃ tathaiva ca
gurūṇāṃ cāpi śuśrūṣā tan me brūhi pitāmaha
2bhīṣma uvāca
2ātmanānarthayuktena pāpe niviśate manaḥ
sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate
3durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam
mṛtebhyaḥ pramṛtaṃ yānti daridrāḥ pāpakāriṇaḥ
4utsavād utsavaṃ yānti svargāt svargaṃ sukhāt sukham
śraddadhānāś ca dāntāś ca dhanāḍhyāḥ śubhakāriṇaḥ
5vyālakuñjaradurgeṣu sarpacorabhayeṣu ca
hastāvāpena gacchanti nāstikāḥ kim ataḥ param
6priyadevātitheyāś ca vadānyāḥ priyasādhavaḥ
kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam
7pulākā iva dhānyeṣu puttikā iva pakṣiṣu
tadvidhās te manuṣyeṣu yeṣāṃ dharmo na kāraṇam
8suśīghram api dhāvantaṃ vidhānam anudhāvati
śete saha śayānena yena yena yathā kṛtam
9upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati
karoti kurvataḥ karma chāyevānuvidhīyate
10yena yena yathā yad yat purā karma samācitam
tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā
11svakarmaphalavikṣiptaṃ vidhānaparirakṣitam
bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati
12acodyamānāni yathā puṣpāṇi ca phalāni ca
svakālaṃ nātivartante tathā karma purākṛtam
13saṃmānaś cāvamānaś ca lābhālābhau kṣayodayau
pravṛttā vinivartante vidhānānte punaḥ punaḥ
14ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham
garbhaśayyām upādāya bhujyate paurvadehikam
15bālo yuvā ca vṛddhaś ca yat karoti śubhāśubham
tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani
16yathā dhenusahasreṣu vatso vindati mātaram
tathā pūrvakṛtaṃ karma kartāram anugacchati
17samunnam agrato vastraṃ paścāc chudhyati karmaṇā
upavāsaiḥ prataptānāṃ dīrghaṃ sukham anantakam
18dīrghakālena tapasā sevitena tapovane
dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ
19śakunīnām ivākāśe matsyānām iva codake
padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ
20alam anyair upālambhaiḥ kīrtitaiś ca vyatikramaiḥ
peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ