Book 12 Chapter 159
1bhīṣma uvāca
1kṛtārtho yakṣyamāṇaś ca sarvavedāntagaś ca yaḥ
ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā
2ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ
asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ
3anyatra dakṣiṇā yā tu deyā bharatasattama
anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate
4sarvaratnāni rājā ca yathārhaṃ pratipādayet
brāhmaṇāś caiva yajñāś ca sahānnāḥ sahadakṣiṇāḥ
5yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye
adhikaṃ vāpi vidyeta sa somaṃ pātum arhati
6yajñaś cet pratividdhaḥ syād aṅgenaikena yajvanaḥ
brāhmaṇasya viśeṣeṇa dhārmike sati rājani
7yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ
kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret
8āhared veśmataḥ kiṃ cit kāmaṃ śūdrasya dravyataḥ
na hi veśmani śūdrasya kaś cid asti parigrahaḥ
9yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ
tayor api kuṭumbābhyām āhared avicārayan
10adātṛbhyo haren nityaṃ vyākhyāpya nṛpatiḥ prabho
tathā hy ācarato dharmo nṛpateḥ syād athākhilaḥ
11tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ
khalāt kṣetrāt tathāgārād yato vāpy upapadyate
12ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā
na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit
13kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā
śrutaśīle samājñāya vṛttim asya prakalpayet
athainaṃ parirakṣeta pitā putram ivaurasam
14iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye
avikalpaḥ purādharmo dharmavādais tu kevalam
15viśvais tu devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ
āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ
16prabhuḥ prathamakalpasya yo 'nukalpena vartate
na sāṃparāyikaṃ tasya durmater vidyate phalam
17na brāhmaṇān vedayeta kaś cid rājani mānavaḥ
avīryo vedanād vidyāt suvīryo vīryavattaram
18tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām
mantā śāstā vidhātā ca brāhmaṇo deva ucyate
tasmin nākuśalaṃ brūyān na śuktām īrayed giram
19kṣatriyo bāhuvīryeṇa taraty āpadam ātmanaḥ
dhanena vaiśyaḥ śūdraś ca mantrair homaiś ca vai dvijaḥ
20na vai kanyā na yuvatir nāmantro na ca bāliśaḥ
pariveṣṭāgnihotrasya bhaven nāsaṃskṛtas tathā
narake nipatanty ete juhvānāḥ sa ca yasya tat
21prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām
anāhitāgnir iti sa procyate dharmadarśibhiḥ
22puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ
anāptadakṣiṇair yajñair na yajeta kathaṃ cana
23prajāḥ paśūṃś ca svargaṃ ca hanti yajño hy adakṣiṇaḥ
indriyāṇi yaśaḥ kīrtim āyuś cāsyopakṛntati
24udakyā hy āsate ye ca ye ca ke cid anagnayaḥ
kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ
25udapānodake grāme brāhmaṇo vṛṣalīpatiḥ
uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati
26anāryāṃ śayane bibhrad ujjhan bibhrac ca yo dvijām
abrāhmaṇo manyamānas tṛṇeṣv āsīta pṛṣṭhataḥ
tathā sa śudhyate rājañ śṛṇu cātra vaco mama
27yad ekarātreṇa karoti pāpaṃ; kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ
sthānāsanābhyāṃ vicaran vratī saṃs; tribhir varṣaiḥ śamayed ātmapāpam
28na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle
na gurvarthe nātmano jīvitārthe; pañcānṛtāny āhur apātakāni
29śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret
suvarṇam api cāmedhyād ādadīteti dhāraṇā
30strīratnaṃ duṣkulāc cāpi viṣād apy amṛtaṃ pibet
aduṣṭā hi striyo ratnam āpa ity eva dharmataḥ
31gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca
gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ
32surāpānaṃ brahmahatyā gurutalpam athāpi vā
anirdeśyāni manyante prāṇāntānīti dhāraṇā
33suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaś ca pātakam
viharan madyapānaṃ cāpy agamyāgamanaṃ tathā
34patitaiḥ saṃprayogāc ca brāhmaṇair yonitas tathā
acireṇa mahārāja tādṛśo vai bhavaty uta
35saṃvatsareṇa patati patitena sahācaran
yājanādhyāpanād yaunān na tu yānāsanāśanāt
36etāni ca tato 'nyāni nirdeśyānīti dhāraṇā
nirdeśyakena vidhinā kālenāvyasanī bhavet
37annaṃ tiryaṅ na hotavyaṃ pretakarmaṇy apātite
triṣu tv eteṣu pūrveṣu na kurvīta vicāraṇām
38amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ
prāyaścittam akurvāṇair naitair arhati saṃvidam
39adharmakārī dharmeṇa tapasā hanti kilbiṣam
bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam
astenaṃ stena ity uktvā dviguṇaṃ pāpam āpnuyāt
40tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī
yas tu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam
41brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet
varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati
42sahasraṃ tv eva varṣāṇāṃ nipātya narake vaset
tasmān naivāvagūryād dhi naiva jātu nipātayet
43śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇīyād dvijakṣatāt
tāvatīḥ sa samā rājan narake parivartate
44bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ
ātmānaṃ juhuyād vahnau samiddhe tena śudhyati
45surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate
tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati
lokāṃś ca labhate vipro nānyathā labhate hi saḥ
46gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ
sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati
47atha vā śiśnavṛṣaṇāv ādāyāñjalinā svayam
nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ
48brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati
aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ
agniṣṭomena vā samyag iha pretya ca pūyate
49tathaiva dvādaśa samāḥ kapālī brahmahā bhavet
brahmacārī cared bhaikṣaṃ svakarmodāharan muniḥ
50evaṃ vā tapasā yukto brahmahā savanī bhavet
evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati
dviguṇā brahmahatyā vai ātreyīvyasane bhavet
51surāpo niyatāhāro brahmacārī kṣamācaraḥ
ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param
ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt
52vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāś ca gāḥ
śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāś ca gāḥ
53śvabarbarakharān hatvā śaudram eva vrataṃ caret
mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam
54uktaḥ paśusamo dharmo rājan prāṇinipātanāt
prāyaścittāny athānyāni pravakṣyāmy anupūrvaśaḥ
55talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret
trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte
56kāle caturthe bhuñjāno brahmacārī vratī bhavet
sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ
evam eva nirācānto yaś cāgnīn apavidhyati
57tyajaty akāraṇe yaś ca pitaraṃ mātaraṃ tathā
patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ
58grāsācchādanam atyarthaṃ dadyād iti nidarśanam
bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ
yat puṃsāṃ paradāreṣu tac caināṃ cārayed vratam
59śreyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati
śvabhis tāṃ khādayed rājā saṃsthāne bahusaṃvṛte
60pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase
apy ādadhīta dārūṇi tatra dahyeta pāpakṛt
61eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame
saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet
62dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ
kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ
63parivittiḥ parivettā yayā ca parividyate
pāṇigrāhaś ca dharmeṇa sarve te patitāḥ smṛtāḥ
64careyuḥ sarva evaite vīrahā yad vrataṃ caret
cāndrāyaṇaṃ caren māsaṃ kṛcchraṃ vā pāpaśuddhaye
65parivettā prayaccheta parivittāya tāṃ snuṣām
jyeṣṭhena tv abhyanujñāto yavīyān pratyanantaram
enaso mokṣam āpnoti sā ca tau caiva dharmataḥ
66amānuṣīṣu govarjam anāvṛṣṭir na duṣyati
adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ
67paridhāyordhvavālaṃ tu pātram ādāya mṛnmayam
caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan
68tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati
caret saṃvatsaraṃ cāpi tad vrataṃ yan nirākṛti
69bhavet tu mānuṣeṣv evaṃ prāyaścittam anuttamam
dānaṃ vādānasakteṣu sarvam eva prakalpayet
anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate
70śvavarāhamanuṣyāṇāṃ kukkuṭasya kharasya ca
māṃsaṃ mūtrapurīṣaṃ ca prāśya saṃskāram arhati
71brāhmaṇasya surāpasya gandham āghrāya somapaḥ
apas tryahaṃ pibed uṣṇās tryaham uṣṇaṃ payaḥ pibet
tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham
72evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam
brāhmaṇasya viśeṣeṇa tattvajñānena jāyate