Book 12 Chapter 155
1bhīṣma uvāca
1sarvam etat tapomūlaṃ kavayaḥ paricakṣate
na hy ataptatapā mūḍhaḥ kriyāphalam avāpyate
2prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ
tathaiva vedān ṛṣayas tapasā pratipedire
3tapaso hy ānupūrvyeṇa phalamūlānilāśanāḥ
trīṃl lokāṃs tapasā siddhāḥ paśyanti susamāhitāḥ
4auṣadhāny agadādīni tisro vidyāś ca saṃskṛtāḥ
tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam
5yad durāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham
sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam
6surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ
tapasaiva sutaptena naraḥ pāpād vimucyate
7tapaso bahurūpasya tais tair dvāraiḥ pravartataḥ
nivṛttyā vartamānasya tapo nānaśanāt param
8ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ
etebhyo hi mahārāja tapo nānaśanāt param
9na duṣkarataraṃ dānān nātimātaram āśramaḥ
traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ
10indriyāṇīha rakṣanti dhanadhānyābhiguptaye
tasmād arthe ca dharme ca tapo nānaśanāt param
11ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ
yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca
12tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te
ity evaṃ tapasā devā mahattvaṃ cāpy avāpnuvan
13imānīṣṭavibhāgāni phalāni tapasā sadā
tapasā śakyate prāptuṃ devatvam api niścayāt