Book 12 Chapter 151
1bhīṣma uvāca
1evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ
nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt
2himavatpṛṣṭhajaḥ kaś cic chalmaliḥ parivāravān
bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate
3bahūny ākṣepayuktāni tvām āha vacanāni saḥ
na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho
4jānāmi tvām ahaṃ vāyo sarvaprāṇabhṛtāṃ varam
variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā
5evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ
śalmaliṃ tam upāgamya kruddho vacanam abravīt
6śalmale nārade yat tat tvayoktaṃ madvigarhaṇam
ahaṃ vāyuḥ prabhāvaṃ te darśayāmy ātmano balam
7nāhaṃ tvā nābhijānāmi viditaś cāsi me druma
pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ
8tasya viśramaṇād eva prasādo yaḥ kṛtas tava
rakṣyase tena durbuddhe nātmavīryād drumādhama
9yan mā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā
darśayāmy eṣa ātmānaṃ yathā mām avabhotsyase
10evam uktas tataḥ prāha śalmaliḥ prahasann iva
pavana tvaṃ vane kruddho darśayātmānam ātmanā
11mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi
na te bibhemi pavana yady api tvaṃ svayaṃprabhuḥ
12ity evam uktaḥ pavanaḥ śva ity evābravīd vacaḥ
darśayiṣyāmi te tejas tato rātrir upāgamat
13atha niścitya manasā śalmalir vātakāritam
paśyamānas tadātmānam asamaṃ mātariśvanaḥ
14nārade yan mayā proktaṃ pavanaṃ prati tan mṛṣā
asamartho hy ahaṃ vāyor balena balavān hi saḥ
15māruto balavān nityaṃ yathainaṃ nārado 'bravīt
ahaṃ hi durbalo 'nyebhyo vṛkṣebhyo nātra saṃśayaḥ
16kiṃ tu buddhyā samo nāsti mama kaś cid vanaspatiḥ
tad ahaṃ buddhim āsthāya bhayaṃ mokṣye samīraṇāt
17yadi tāṃ buddhim āsthāya careyuḥ parṇino vane
ariṣṭāḥ syuḥ sadā kruddhāt pavanān nātra saṃśayaḥ
18te 'tra bālā na jānanti yathā nainān samīraṇaḥ
samīrayeta saṃkruddho yathā jānāmy ahaṃ tathā
19tato niścitya manasā śalmaliḥ kṣubhitas tadā
śākhāḥ skandhān praśākhāś ca svayam eva vyaśātayat
20sa parityajya śākhāś ca patrāṇi kusumāni ca
prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ
21tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān
ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ
22taṃ hīnaparṇaṃ patitāgraśākhaṃ; viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ
uvāca vākyaṃ smayamāna enaṃ; mudā yutaṃ śalmaliṃ rugṇaśākham
23aham apy evam eva tvāṃ kurvāṇaḥ śalmale ruṣā
ātmanā yat kṛtaṃ kṛtsnaṃ śākhānām apakarṣaṇam
24hīnapuṣpāgraśākhas tvaṃ śīrṇāṅkurapalāśavān
ātmadurmantriteneha madvīryavaśago 'bhavaḥ
25etac chrutvā vaco vāyoḥ śalmalir vrīḍitas tadā
atapyata vacaḥ smṛtvā nārado yat tadābravīt
26evaṃ yo rājaśārdūla durbalaḥ san balīyasā
vairam āsajjate bālas tapyate śalmalir yathā
27tasmād vairaṃ na kurvīta durbalo balavattaraiḥ
śoced dhi vairaṃ kurvāṇo yathā vai śalmalis tathā
28na hi vairaṃ mahātmāno vivṛṇvanty apakāriṣu
śanaiḥ śanair mahārāja darśayanti sma te balam
29vairaṃ na kurvīta naro durbuddhir buddhijīvinā
buddhir buddhimato yāti tūleṣv iva hutāśanaḥ
30na hi buddhyā samaṃ kiṃ cid vidyate puruṣe nṛpa
tathā balena rājendra na samo 'stīti cintayet
31tasmāt kṣameta bālāya jaḍāya badhirāya ca
balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan
32akṣauhiṇyo daśaikā ca sapta caiva mahādyute
balena na samā rājann arjunasya mahātmanaḥ
33hatās tāś caiva bhagnāś ca pāṇḍavena yaśasvinā
caratā balam āsthāya pākaśāsaninā mṛdhe
34uktās te rājadharmāś ca āpaddharmāś ca bhārata
vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te