Book 12 Chapter 150
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca
2himavantaṃ samāsādya mahān āsīd vanaspatiḥ
varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān
3tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ
viśramanti mahābāho tathānyā mṛgajātayaḥ
4nalvamātraparīṇāho ghanacchāyo vanaspatiḥ
śukaśārikasaṃghuṣṭaḥ phalavān puṣpavān api
5sārthikā vaṇijaś cāpi tāpasāś ca vanaukasaḥ
vasanti vāsān mārgasthāḥ suramye tarusattame
6tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃś ca sarvataḥ
abhigamyābravīd enaṃ nārado bharatarṣabha
7aho nu ramaṇīyas tvam aho cāsi manoramaḥ
prīyāmahe tvayā nityaṃ tarupravara śalmale
8sadaiva śakunās tāta mṛgāś cādhas tathā gajāḥ
vasanti tava saṃhṛṣṭā manoharatarās tathā
9tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā
na vai prabhagnān paśyāmi mārutena kathaṃ cana
10kiṃ nu te mārutas tāta prītimān atha vā suhṛt
tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam
11vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api
parvatānāṃ ca śikharāṇy ācālayati vegavān
12śoṣayaty eva pātālaṃ vivān gandhavahaḥ śuciḥ
hradāṃś ca saritaś caiva sāgarāṃś ca tathaiva ha
13tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ
tasmād bahalaśākho 'si parṇavān puṣpavān api
14idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate
yad ime vihagās tāta ramante muditās tvayi
15eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ
puṣpasaṃmodane kāle vāśatāṃ sumanoharam
16tatheme muditā nāgāḥ svayūthakulaśobhinaḥ
gharmārtās tvāṃ samāsādya sukhaṃ vindanti śalmale
17tathaiva mṛgajātībhir anyābhir upaśobhase
tathā sārthādhivāsaiś ca śobhase meruvad druma
18brāhmaṇaiś ca tapaḥsiddhais tāpasaiḥ śramaṇair api
triviṣṭapasamaṃ manye tavāyatanam eva ha
19bandhutvād atha vā sakhyāc chalmale nātra saṃśayaḥ
pālayaty eva satataṃ bhīmaḥ sarvatrago 'nilaḥ
20nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ
tavāham asmīti sadā yena rakṣati mārutaḥ
21na taṃ paśyāmy ahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham
yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ
22tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā
vāyunā saparīvāras tena tiṣṭhasy asaṃśayam
23śalmalir uvāca
23na me vāyuḥ sakhā brahman na bandhur na ca me suhṛt
parameṣṭhī tathā naiva yena rakṣati mānilaḥ
24mama tejobalaṃ vāyor bhīmam api hi nārada
kalām aṣṭādaśīṃ prāṇair na me prāpnoti mārutaḥ
25āgacchan paramo vāyur mayā viṣṭambhito balāt
rujan drumān parvatāṃś ca yac cānyad api kiṃ cana
26sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ
tasmān na bibhye devarṣe kruddhād api samīraṇāt
27nārada uvāca
27śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ
na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kva cit
28indro yamo vaiśravaṇo varuṇaś ca jaleśvaraḥ
na te 'pi tulyā marutaḥ kiṃ punas tvaṃ vanaspate
29yad dhi kiṃ cid iha prāṇi śalmale ceṣṭate bhuvi
sarvatra bhagavān vāyuś ceṣṭāprāṇakaraḥ prabhuḥ
30eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ
asamyag āyato bhūyaś ceṣṭate vikṛto nṛṣu
31sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam
na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt
32asāraś cāsi durbuddhe kevalaṃ bahu bhāṣase
krodhādibhir avacchanno mithyā vadasi śalmale
33mama roṣaḥ samutpannas tvayy evaṃ saṃprabhāṣati
bravīmy eṣa svayaṃ vāyos tava durbhāṣitaṃ bahu
34candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ
vetasair bandhanaiś cāpi ye cānye balavattarāḥ
35taiś cāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ
te hi jānanti vāyoś ca balam ātmana eva ca
36tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ
tvaṃ tu mohān na jānīṣe vāyor balam anantakam