Book 12 Chapter 148
1śaunaka uvāca
1tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase
śrīmān mahābalas tuṣṭo yas tvaṃ dharmam avekṣase
purastād dāruṇo bhūtvā sucitrataram eva tat
2anugṛhṇanti bhūtāni svena vṛttena pārthiva
kṛtsne nūnaṃ sadasatī iti loko vyavasyati
yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi
3hitvā suruciraṃ bhakṣyaṃ bhogāṃś ca tapa āsthitaḥ
ity etad api bhūtānām adbhutaṃ janamejaya
4yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ
anāścaryaṃ tad ity āhur nātidūre hi vartate
5etad eva hi kārpaṇyaṃ samagram asamīkṣitam
tasmāt samīkṣayaiva syād bhavet tasmiṃs tato guṇaḥ
6yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate
pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ
7tad eva rājñāṃ paramaṃ pavitraṃ janamejaya
tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi
8puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam
api hy udāharantīmā gāthā gītā yayātinā
9yo martyaḥ pratipadyeta āyur jīveta vā punaḥ
yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaś caret
10puṇyam āhuḥ kurukṣetraṃ sarasvatyāṃ pṛthūdakam
yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet
11mahāsaraḥ puṣkarāṇi prabhāsottaramānase
kālodaṃ tv eva gantāsi labdhāyur jīvite punaḥ
12sarasvatīdṛṣadvatyau sevamāno 'nusaṃcareḥ
svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ
13tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt
atrāpy udāharantīmā gāthāḥ satyavatā kṛtāḥ
14yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt
na hy asti sarvabhūteṣu duḥkham asmin kutaḥ sukham
15evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām
tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake
16yat tv eva rājño jyāyo vai kāryāṇāṃ tad vadāmi te
balena saṃvibhāgaiś ca jaya svargaṃ punīṣva ca
17yasyaivaṃ balam ojaś ca sa dharmasya prabhur naraḥ
brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām
18yathaivainān purākṣaipsīs tathaivainān prasādaya
api dhikkriyamāṇo 'pi tyajyamāno 'py anekadhā
19ātmano darśanaṃ vidvan nāhantāsmīti mā krudhaḥ
ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param
20himāgnighorasadṛśo rājā bhavati kaś cana
lāṅgalāśanikalpo vā bhavaty anyaḥ paraṃtapa
21na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ
na jātu nāham asmīti prasaktavyam asādhuṣu
22vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate
naitat kāryaṃ punar iti dvitīyāt parimucyate
cariṣye dharmam eveti tṛtīyāt parimucyate
23kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā
ye sugandhīni sevante tathāgandhā bhavanti te
ye durgandhīni sevante tathāgandhā bhavanti te
24tapaścaryāparaḥ sadyaḥ pāpād dhi parimucyate
saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate
trīṇi varṣāṇy upāsyāgniṃ bhrūṇahā vipramucyate
25yāvataḥ prāṇino hanyāt tajjātīyān svabhāvataḥ
pramīyamāṇān unmocya bhrūṇahā vipramucyate
26api vāpsu nimajjeta trir japann aghamarṣaṇam
yathāśvamedhāvabhṛthas tathā tan manur abravīt
27kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā
api cainaṃ prasīdanti bhūtāni jaḍamūkavat
28bṛhaspatiṃ devaguruṃ surāsurāḥ; sametya sarve nṛpate 'nvayuñjan
dharme phalaṃ vettha kṛte maharṣe; tathetarasmin narake pāpaloke
29ubhe tu yasya sukṛte bhavetāṃ; kiṃ svit tayos tatra jayottaraṃ syāt
ācakṣva naḥ karmaphalaṃ maharṣe; kathaṃ pāpaṃ nudate puṇyaśīlaḥ
30bṛhaspatir uvāca
30kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ; puṇyāni yaḥ kurute buddhipūrvam
sa tat pāpaṃ nudate puṇyaśīlo; vāso yathā malinaṃ kṣārayuktyā
31pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ
cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ
32chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ
yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate
33yathādityaḥ punar udyaṃs tamaḥ sarvaṃ vyapohati
kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati
34bhīṣma uvāca
34evam uktvā sa rājānam indroto janamejayam
yājayām āsa vidhivad vājimedhena śaunakaḥ
35tataḥ sa rājā vyapanītakalmaṣaḥ; śriyā yutaḥ prajvalitāgnirūpayā
viveśa rājyaṃ svam amitrakarśano; divaṃ yathā pūrṇavapur niśākaraḥ