Book 12 Chapter 147
1bhīṣma uvāca
1evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ
garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān
2dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye
sarvaṃ hīdaṃ svakṛtaṃ me jvalāmy agnāv ivāhitaḥ
3svakarmāṇy abhisaṃdhāya nābhinandati me manaḥ
prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api
4tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum
sarvamanyūn vinīya tvam abhi mā vada śaunaka
5mahānasaṃ brāhmaṇānāṃ bhaviṣyāmy arthavān punaḥ
astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam
6na hi no brahmaśaptānāṃ śeṣo bhavitum arhati
śrutīr alabhamānānāṃ saṃvidaṃ vedaniścayāt
7nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam
bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva
8arvāk ca pratitiṣṭhanti pulindaśabarā iva
na hy ayajñā amuṃ lokaṃ prāpnuvanti kathaṃ cana
9avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ
brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka
10śaunaka uvāca
10kim āścaryaṃ yataḥ prājño bahu kuryād dhi sāṃpratam
iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati
11prajñāprāsādam āruhya aśocyaḥ śocate janān
jagatīsthān ivādristhaḥ prajñayā pratipaśyati
12na copalabhate tatra na ca kāryāṇi paśyati
nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu
13viditvobhayato vīryaṃ māhātmyaṃ veda āgame
kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te
14tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām
atha cet tapyase pāpair dharmaṃ ced anupaśyasi
15janamejaya uvāca
15anutapye ca pāpena na cādharmaṃ carāmy aham
bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka
16śaunaka uvāca
16chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa
sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara
17na bhayān na ca kārpaṇyān na lobhāt tvām upāhvaye
tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha
18so 'haṃ na kena cic cārthī tvāṃ ca dharmam upāhvaye
krośatāṃ sarvabhūtānām aho dhig iti kurvatām
19vakṣyanti mām adharmajñā vakṣyanty asuhṛdo janāḥ
vācas tāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam
20ke cid eva mahāprājñāḥ parijñāsyanti kāryatām
jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata
21yathā te matkṛte kṣemaṃ labheraṃs tat tathā kuru
pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa
22janamejaya uvāca
22naiva vācā na manasā na punar jātu karmaṇā
drogdhāsmi brāhmaṇān vipra caraṇāv eva te spṛśe