Book 12 Chapter 143
1bhīṣma uvāca
1tatas taṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ
kapotam agnau patitaṃ vākyaṃ punar uvāca ha
2kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā
bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ
3sa vinindann athātmānaṃ punaḥ punar uvāca ha
dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam
śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ
4nṛśaṃsasya mamādyāyaṃ pratyādeśo na saṃśayaḥ
dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā
5so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca
upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā
6adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam
yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmy ahaṃ tathā
7kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ
upavāsair bahuvidhaiś cariṣye pāralaukikam
8aho dehapradānena darśitātithipūjanā
tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ
dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame
9evam uktvā viniścitya raudrakarmā sa lubdhakaḥ
mahāprasthānam āśritya prayayau saṃśitavrataḥ
10tato yaṣṭiṃ śalākāś ca kṣārakaṃ pañjaraṃ tathā
tāṃś ca baddhā kapotān sa saṃpramucyotsasarja ha