Book 12 Chapter 140
1yudhiṣṭhira uvāca
1yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam
asti svid dasyumaryādā yām ahaṃ parivarjaye
2saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ
udyamaṃ nādhigacchāmi kutaś cit paricintayan
3bhīṣma uvāca
3naitac chuddhāgamād eva tava dharmānuśāsanam
prajñāsamavatāro 'yaṃ kavibhiḥ saṃbhṛtaṃ madhu
4bahvyaḥ pratividhātavyāḥ prajñā rājñā tatas tataḥ
naikaśākhena dharmeṇa yātraiṣā saṃpravartate
5buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā
jayo bhavati kauravya tadā tad viddhi me vacaḥ
6buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ
dharmaḥ pratividhātavyo buddhyā rājñā tatas tataḥ
7naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate
durbalasya kutaḥ prajñā purastād anudāhṛtā
8advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptum arhati
buddhidvaidhaṃ veditavyaṃ purastād eva bhārata
9pārśvataḥkaraṇaṃ prajñā viṣūcī tv āpagā iva
janas tūccāritaṃ dharmaṃ vijānāty anyathānyathā
10samyag vijñāninaḥ ke cin mithyāvijñānino 'pare
tad vai yathātathaṃ buddhvā jñānam ādadate satām
11parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ
vaiṣamyam arthavidyānāṃ nairarthyāt khyāpayanti te
12ājijīviṣavo vidyāṃ yaśaskāmāḥ samantataḥ
te sarve narapāpiṣṭhā dharmasya paripanthinaḥ
13apakvamatayo mandā na jānanti yathātatham
sadā hy aśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ
14parimuṣṇanti śāstrāṇi śāstradoṣānudarśinaḥ
vijñānam atha vidyānāṃ na samyag iti vartate
15nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye
vāgastrā vākchurīmattvā dugdhavidyāphalā iva
tān vidyāvaṇijo viddhi rākṣasān iva bhārata
16vyājena kṛtsno vidito dharmas te parihāsyate
na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam
17iti bārhaspataṃ jñānaṃ provāca maghavā svayam
na tv eva vacanaṃ kiṃ cid animittād ihocyate
18svavinītena śāstreṇa vyavasyanti tathāpare
lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ
19samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhen na paṇḍitaḥ
amarṣāc chāstrasaṃmohād avijñānāc ca bhārata
20śāstraṃ prājñasya vadataḥ samūhe yāty adarśanam
āgatāgamayā buddhyā vacanena praśasyate
21ajñānāj jñānahetutvād vacanaṃ sādhu manyate
anapāhatam evedaṃ nedaṃ śāstram apārthakam
22daiteyān uśanāḥ prāha saṃśayacchedane purā
jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat
23tena tvaṃ chinnamūlena kaṃ toṣayitum arhasi
atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt
24ugrāyaiva hi sṛṣṭo 'si karmaṇe na tv avekṣase
aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum
yayā pramucyate tv anyo yadarthaṃ ca pramodate
25ajo 'śvaḥ kṣatram ity etat sadṛśaṃ brahmaṇā kṛtam
tasmān natīkṣṇabhūtānāṃ yātrā kā cit prasidhyati
26yas tv avadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ
eṣaiva khalu maryādā yām ayaṃ parivarjayet
27tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta
anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva
28yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva
viharanti parasvāni sa vai kṣatriyapāṃsanaḥ
29kulīnān sacivān kṛtvā vedavidyāsamanvitān
praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan
30vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ
ubhayasyāviśeṣajñas tad vai kṣatraṃ napuṃsakam
31naivograṃ naiva cānugraṃ dharmeṇeha praśasyate
ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava
32kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam
ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai
33aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam
iti śakro 'bravīd dhīmān āpatsu bharatarṣabha
34yudhiṣṭhira uvāca
34asti svid dasyumaryādā yām anyo nātilaṅghayet
pṛcchāmi tvāṃ satāṃ śreṣṭha tan me brūhi pitāmaha
35bhīṣma uvāca
35brāhmaṇān eva seveta vidyāvṛddhāṃs tapasvinaḥ
śrutacāritravṛttāḍhyān pavitraṃ hy etad uttamam
36yā devatāsu vṛttis te sāstu vipreṣu sarvadā
kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa
37teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ
prītyā hy amṛtavad viprāḥ kruddhāś caiva yathā viṣam