Book 12 Chapter 139
1yudhiṣṭhira uvāca
1hīne paramake dharme sarvalokātilaṅghini
adharme dharmatāṃ nīte dharme cādharmatāṃ gate
2maryādāsu prabhinnāsu kṣubhite dharmaniścaye
rājabhiḥ pīḍite loke corair vāpi viśāṃ pate
3sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca
kāmān mohāc ca lobhāc ca bhayaṃ paśyatsu bhārata
4aviśvasteṣu sarveṣu nityabhīteṣu pārthiva
nikṛtyā hanyamāneṣu vañcayatsu parasparam
5saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite
avarṣati ca parjanye mitho bhede samutthite
6sarvasmin dasyusād bhūte pṛthivyām upajīvane
kena svid brāhmaṇo jīvej jaghanye kāla āgate
7atityakṣuḥ putrapautrān anukrośān narādhipa
katham āpatsu varteta tan me brūhi pitāmaha
8kathaṃ ca rājā varteta loke kaluṣatāṃ gate
katham arthāc ca dharmāc ca na hīyeta paraṃtapa
9bhīṣma uvāca
9rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ
prajāsu vyādhayaś caiva maraṇaṃ ca bhayāni ca
10kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha
rājamūlāni sarvāṇi mama nāsty atra saṃśayaḥ
11tasmiṃs tv abhyāgate kāle prajānāṃ doṣakārake
vijñānabalam āsthāya jīvitavyaṃ tadā bhavet
12atrāpy udāharantīmam itihāsaṃ purātanam
viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe
13tretādvāparayoḥ saṃdhau purā daivavidhikramāt
anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī
14prajānām abhivṛddhānāṃ yugānte paryupasthite
tretānirmokṣasamaye dvāparapratipādane
15na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ
jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ
16nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ
nadyaḥ saṃkṣiptatoyaughāḥ kva cid antargatābhavan
17sarāṃsi saritaś caiva kūpāḥ prasravaṇāni ca
hatatviṭkāny alakṣyanta nisargād daivakāritāt
18upaśuṣkajalasthāyā vinivṛttasabhāprapā
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā
19utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā
nivṛttapūgasamayā saṃpranaṣṭamahotsavā
20asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā
21kva cic coraiḥ kva cic chastraiḥ kva cid rājabhir āturaiḥ
parasparabhayāc caiva śūnyabhūyiṣṭhanirjanā
22gatadaivatasaṃkalpā vṛddhabālavinākṛtā
gojāvimahiṣair hīnā parasparaharāharā
23hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā
śyāvabhūtanaraprāyā babhūva vasudhā tadā
24tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira
babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam
25ṛṣayo niyamāṃs tyaktvā parityaktāgnidaivatāḥ
āśramān saṃparityajya paryadhāvann itas tataḥ
26viśvāmitro 'tha bhagavān maharṣir aniketanaḥ
kṣudhā parigato dhīmān samantāt paryadhāvata
27sa kadā cit paripatañ śvapacānāṃ niveśanam
hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kva cit
28vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam
varāhakharabhagnāsthikapālaghaṭasaṃkulam
29mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam
sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham
30ulūkapakṣadhvajibhir devatāyatanair vṛtam
lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam
31tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ
āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ
32na ca kva cid avindat sa bhikṣamāṇo 'pi kauśikaḥ
māṃsam annaṃ mūlaphalam anyad vā tatra kiṃ cana
33aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ
papāta bhūmau daurbalyāt tasmiṃś caṇḍālapakkaṇe
34cintayām āsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet
kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama
35sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ
caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca
36sa cintayām āsa tadā steyaṃ kāryam ito mayā
na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe
37āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ
paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ
38hīnād ādeyam ādau syāt samānāt tadanantaram
asaṃbhavād ādadīta viśiṣṭād api dhārmikāt
39so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt
na steyadoṣaṃ paśyāmi hariṣyāmy etad āmiṣam
40etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ
tasmin deśe prasuṣvāpa patito yatra bhārata
41sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe
śanair utthāya bhagavān praviveśa kuṭīmaṭham
42sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ
paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ
43kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe
jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ
44viśvāmitro 'ham ity eva sahasā tam uvāca saḥ
sahasābhyāgatabhayaḥ sodvegas tena karmaṇā
45caṇḍālas tad vacaḥ śrutvā maharṣer bhāvitātmanaḥ
śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ
46sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ
uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam
47viśvāmitras tu mātaṅgam uvāca parisāntvayan
kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm
48avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā
svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm
49aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm
50tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ
kṣud dharmaṃ dūṣayaty atra hariṣyāmi śvajāghanīm
51agnir mukhaṃ purodhāś ca devānāṃ śucipād vibhuḥ
yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ
52tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ
śrutvā tathā samātiṣṭha yathā dharmān na hīyase
53mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ
tasyāpy adhama uddeśaḥ śarīrasyorujāghanī
54nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam
caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ
55sādhv anyam anupaśya tvam upāyaṃ prāṇadhāraṇe
na māṃsalobhāt tapaso nāśas te syān mahāmune
56jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ
mā sma dharmaṃ parityākṣīs tvaṃ hi dharmavid uttamaḥ
57viśvāmitras tato rājann ity ukto bharatarṣabha
kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ
58nirāhārasya sumahān mama kālo 'bhidhāvataḥ
na vidyate 'bhyupāyaś ca kaś cin me prāṇadhāraṇe
59yena tena viśeṣeṇa karmaṇā yena kena cit
abhyujjīvet sīdamānaḥ samartho dharmam ācaret
60aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ
brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā
61yathā yathā vai jīved dhi tat kartavyam apīḍayā
jīvitaṃ maraṇāc chreyo jīvan dharmam avāpnuyāt
62so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam
vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām
63jīvan dharmaṃ cariṣyāmi praṇotsyāmy aśubhāni ca
tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ
64śvapaca uvāca
64naitat khādan prāpsyase prāṇam anyaṃ; nāyur dīrghaṃ nāmṛtasyeva tṛptim
bhikṣām anyāṃ bhikṣa mā te mano 'stu; śvabhakṣaṇe śvā hy abhakṣo dvijānām
65viśvāmitra uvāca
65na durbhikṣe sulabhaṃ māṃsam anyac; chvapāka nānnaṃ na ca me 'sti vittam
kṣudhārtaś cāham agatir nirāśaḥ; śvamāṃse cāsmin ṣaḍrasān sādhu manye
66śvapaca uvāca
66pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija
yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ
67viśvāmitra uvāca
67agastyenāsuro jagdho vātāpiḥ kṣudhitena vai
aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm
68śvapaca uvāca
68bhikṣām anyām āhareti na caitat kartum arhasi
na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm
69viśvāmitra uvāca
69śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye
parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm
70śvapaca uvāca
70asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ
nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ
71viśvāmitra uvāca
71na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi
samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī
72śvapaca uvāca
72yad brāhmaṇārthe kṛtam arthitena; tenarṣiṇā tac ca bhakṣyādhikāram
sa vai dharmo yatra na pāpam asti; sarvair upāyair hi sa rakṣitavyaḥ
73viśvāmitra uvāca
73mitraṃ ca me brāhmaṇaś cāyam ātmā; priyaś ca me pūjyatamaś ca loke
taṃ bhartukāmo 'ham imāṃ hariṣye; nṛśaṃsānām īdṛśānāṃ na bibhye
74śvapaca uvāca
74kāmaṃ narā jīvitaṃ saṃtyajanti; na cābhakṣyaiḥ pratikurvanti tatra
sarvān kāmān prāpnuvantīha vidvan; priyasva kāmaṃ sahitaḥ kṣudhā vai
75viśvāmitra uvāca
75 sthāne tāvat saṃśayaḥ pretyabhāve; niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ
ahaṃ punar varta ity āśayātmā; mūlaṃ rakṣan bhakṣayiṣyāmy abhakṣyam
76buddhyātmake vyastam astīti tuṣṭo; mohād ekatvaṃ yathā carma cakṣuḥ
yady apy enaḥ saṃśayād ācarāmi; nāhaṃ bhaviṣyāmi yathā tvam eva
77śvapaca uvāca
77patanīyam idaṃ duḥkham iti me vartate matiḥ
duṣkṛtī brāhmaṇaṃ santaṃ yas tvām aham upālabhe
78viśvāmitra uvāca
78pibanty evodakaṃ gāvo maṇḍūkeṣu ruvatsv api
na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ
79śvapaca uvāca
79suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija
tad evaṃ śreya ādhatsva mā lobhāc chvānam ādithāḥ
80viśvāmitra uvāca
80suhṛn me tvaṃ sukhepsuś ced āpado māṃ samuddhara
jāne 'haṃ dharmato 'tmānaṃ śvānīm utsṛja jāghanīm
81śvapaca uvāca
81naivotsahe bhavate dātum etāṃ; nopekṣituṃ hriyamāṇaṃ svam annam
ubhau syāvaḥ svamalenāvaliptau; dātāhaṃ ca tvaṃ ca vipra pratīcchan
82viśvāmitra uvāca
82adyāham etad vṛjinaṃ karma kṛtvā; jīvaṃś cariṣyāmi mahāpavitram
prapūtātmā dharmam evābhipatsye; yad etayor guru tad vai bravīhi
83śvapaca uvāca
83ātmaiva sākṣī kila lokakṛtye; tvam eva jānāsi yad atra duṣṭam
yo hy ādriyed bhakṣyam iti śvamāṃsaṃ; manye na tasyāsti vivarjanīyam
84viśvāmitra uvāca
84upādāne khādane vāsya doṣaḥ; kāryo nyāyair nityam atrāpavādaḥ
yasmin na hiṃsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tad garīyaḥ
85śvapaca uvāca
85yady eṣa hetus tava khādanasya; na te vedaḥ kāraṇaṃ nānyadharmaḥ
tasmād abhakṣye bhakṣaṇād vā dvijendra; doṣaṃ na paśyāmi yathedam āttha
86viśvāmitra uvāca
86 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ; surāṃ pītvā patatītīha śabdaḥ
anyonyakarmāṇi tathā tathaiva; na leśamātreṇa kṛtyaṃ hinasti
87śvapaca uvāca
87asthānato hīnataḥ kutsitād vā; taṃ vidvāṃsaṃ bādhate sādhuvṛttam
sthānaṃ punar yo labhate niṣaṅgāt; tenāpi daṇḍaḥ sahitavya eva
88bhīṣma uvāca
88evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā
viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm
89tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ
sadāras tām upākṛtya vane yāto mahāmuniḥ
90etasminn eva kāle tu pravavarṣātha vāsavaḥ
saṃjīvayan prajāḥ sarvā janayām āsa cauṣadhīḥ
91viśvāmitro 'pi bhagavāṃs tapasā dagdhakilbiṣaḥ
kālena mahatā siddhim avāpa paramādbhutām
92evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ
sarvopāyair upāyajño dīnam ātmānam uddharet
93etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet
jīvan puṇyam avāpnoti naro bhadrāṇi paśyati
94tasmāt kaunteya viduṣā dharmādharmaviniścaye
buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā