Book 12 Chapter 136
1yudhiṣṭhira uvāca
1sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha
anāgatā tathotpannā dīrghasūtrā vināśinī
2tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama
yathā rājan na muhyeta śatrubhiḥ parivāritaḥ
3dharmārthakuśala prājña sarvaśāstraviśārada
pṛcchāmi tvā kuruśreṣṭha tan me vyākhyātum arhasi
4śatrubhir bahubhir grasto yathā varteta pārthivaḥ
etad icchāmy ahaṃ śrotuṃ sarvam eva yathāvidhi
5viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ
bahavo 'py ekam uddhartuṃ yatante pūrvatāpitāḥ
6sarvataḥ prārthyamānena durbalena mahābalaiḥ
ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet
7kathaṃ mitram ariṃ caiva vindeta bharatarṣabha
ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare
8prajñātalakṣaṇe rājann amitre mitratāṃ gate
kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet
9vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet
kathaṃ vā śatrumadhyastho vartetābalavān iti
10etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa
naitasya kaś cid vaktāsti śrotā cāpi sudurlabhaḥ
11ṛte śāṃtanavād bhīṣmāt satyasaṃdhāj jitendriyāt
tad anviṣya mahābāho sarvam etad vadasva me
12bhīṣma uvāca
12tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ
śṛṇu me putra kārtsnyena guhyam āpatsu bhārata
13amitro mitratāṃ yāti mitraṃ cāpi praduṣyati
sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ
14tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret
deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye
15saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ
amitrair api saṃdheyaṃ prāṇā rakṣyāś ca bhārata
16yo hy amitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ
na so 'rtham āpnuyāt kiṃ cit phalāny api ca bhārata
17yas tv amitreṇa saṃdhatte mitreṇa ca virudhyate
arthayuktiṃ samālokya sumahad vindate phalam
18atrāpy udāharantīmam itihāsaṃ purātanam
mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca
19vane mahati kasmiṃś cin nyagrodhaḥ sumahān abhūt
latājālaparicchanno nānādvijagaṇāyutaḥ
20skandhavān meghasaṃkāśaḥ śītacchāyo manoramaḥ
vairantyam abhito jātas tarur vyālamṛgākulaḥ
21tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam
vasati sma mahāprājñaḥ palito nāma mūṣakaḥ
22śākhāś ca tasya saṃśritya vasati sma sukhaṃ puraḥ
lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ
23tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ
ayojayat tam unmāthaṃ nityam astaṃ gate ravau
24tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ
gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm
25tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ
kadā cit tatra mārjāras tv apramatto 'py abadhyata
26tasmin baddhe mahāprājñaḥ śatrau nityātatāyini
taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ
27tenānucaratā tasmin vane viśvastacāriṇā
bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam
28sa tam unmātham āruhya tad āmiṣam abhakṣayat
tasyopari sapatnasya baddhasya manasā hasan
29āmiṣe tu prasaktaḥ sa kadā cid avalokayan
apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam
30śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam
nakulaṃ harikaṃ nāma capalaṃ tāmralocanam
31tena mūṣakagandhena tvaramāṇam upāgatam
bhakṣārthaṃ lelihad vaktraṃ bhūmāv ūrdhvamukhaṃ sthitam
32śākhāgatam ariṃ cānyad apaśyat koṭarālayam
ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram
33gatasya viṣayaṃ tasya nakulolūkayos tadā
athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam
34āpady asyāṃ sukaṣṭāyāṃ maraṇe samupasthite
samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā
35sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ
abhavad bhayasaṃtaptaś cakre cemāṃ parāṃ gatim
36āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam
samantasaṃśayā ceyam asmān āpad upasthitā
37gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt
ulūkaś ceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt
38na tv evāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati
kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham
39na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ
saṃbhramanty āpadaṃ prāpya mahato 'rthān avāpya ca
40na tv anyām iha mārjārād gatiṃ paśyāmi sāṃpratam
viṣamastho hy ayaṃ jantuḥ kṛtyaṃ cāsya mahan mayā
41jīvitārthī kathaṃ tv adya prārthitaḥ śatrubhis tribhiḥ
tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai
42kṣatravidyāṃ samāśritya hitam asyopadhāraye
yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye
43ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ
mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate
44kadā cid vyasanaṃ prāpya saṃdhiṃ kuryān mayā saha
balinā saṃniviṣṭasya śatror api parigrahaḥ
kārya ity āhur ācāryā viṣame jīvitārthinā
45śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam
mama hy amitre mārjāre jīvitaṃ saṃpratiṣṭhitam
46hantainaṃ saṃpravakṣyāmi hetum ātmābhirakṣaṇe
apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet
47tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit
sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt
48sauhṛdenābhibhāṣe tvā kaccin mārjāra jīvasi
jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau
49na te saumya viṣattavyaṃ jīviṣyasi yathā purā
ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte
50asti kaś cid upāyo 'tra puṣkalaḥ pratibhāti mām
yena śakyas tvayā mokṣaḥ prāptuṃ śreyo yathā mayā
51mayā hy upāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ
ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau
52idaṃ hi nakulolūkaṃ pāpabuddhy abhitaḥ sthitam
na dharṣayati mārjāra tena me svasti sāṃpratam
53kūjaṃś capalanetro 'yaṃ kauśiko māṃ nirīkṣate
nagaśākhāgrahas tiṣṭhaṃs tasyāhaṃ bhṛśam udvije
54satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ
sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam
55na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā
ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi
56tvam āśrito nagasyāgraṃ mūlaṃ tv aham upāśritaḥ
ciroṣitāv ihāvāṃ vai vṛkṣe 'smin viditaṃ hi te
57yasminn āśvasate kaś cid yaś ca nāśvasate kva cit
na tau dhīrāḥ praśaṃsanti nityam udvignacetasau
58tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau
kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ
59arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya
tava jīvitam icchāmi tvaṃ mamecchasi jīvitam
60kaś cit tarati kāṣṭhena sugambhīrāṃ mahānadīm
sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate
61īdṛśo nau samāyogo bhaviṣyati sunistaraḥ
ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi
62evam uktvā tu palitas tadartham ubhayor hitam
hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata
63atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ
hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt
64buddhimān vākyasaṃpannas tad vākyam anuvarṇayan
tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat
65tatas tīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ
mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt
66nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi
śreyaś ca yadi jānīṣe kriyatāṃ mā vicāraya
67ahaṃ hi dṛḍham āpannas tvam āpannataro mayā
dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya
68vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ
mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam
69nyastamāno 'smi bhakto 'smi śiṣyas tvaddhitakṛt tathā
nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ
70ity evam uktaḥ palito mārjāraṃ vaśam āgatam
vākyaṃ hitam uvācedam abhinītārtham arthavat
71udāraṃ yad bhavān āha naitac citraṃ bhavadvidhe
vidito yas tu mārgo me hitārthaṃ śṛṇu taṃ mama
72ahaṃ tvānupravekṣyāmi nakulān me mahad bhayam
trāyasva māṃ mā vadhīś ca śakto 'smi tava mokṣaṇe
73ulūkāc caiva māṃ rakṣa kṣudraḥ prārthayate hi mām
ahaṃ chetsyāmi te pāśān sakhe satyena te śape
74tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat
harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat
75sa taṃ saṃpūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ
suvicintyābravīd dhīraḥ prītas tvarita eva hi
76kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā
tava prājña prasādād dhi kṣipraṃ prāpsyāmi jīvitam
77yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava
tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe
78asmāt te saṃśayān muktaḥ samitragaṇabāndhavaḥ
sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca
79muktaś ca vyasanād asmāt saumyāham api nāma te
prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām
80grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakas tadā
praviveśa suvisrabdhaḥ samyag arthāṃś cacāra ha
81evam āśvāsito vidvān mārjāreṇa sa mūṣakaḥ
mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat
82līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam
tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān
83līnas tu tasya gātreṣu palito deśakālavit
ciccheda pāśān nṛpate kālākāṅkṣī śanaiḥ śanaiḥ
84atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam
chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ
85tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā
saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā
86kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase
chindhi pāśān amitraghna purā śvapaca eti saḥ
87ity uktas tvaratā tena matimān palito 'bravīt
mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ
88tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ
vayam evātra kālajñā na kālaḥ parihāsyate
89akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate
tad eva kāla ārabdhaṃ mahate 'rthāya kalpate
90akālavipramuktān me tvatta eva bhayaṃ bhavet
tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe
91yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam
tataś chetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye
92tasmin kāle pramuktas tvaṃ tarum evādhirohasi
na hi te jīvitād anyat kiṃ cit kṛtyaṃ bhaviṣyati
93tato bhavaty atikrānte traste bhīte ca lomaśa
ahaṃ bilaṃ pravekṣyāmi bhavāñ śākhāṃ gamiṣyati
94evam uktas tu mārjāro mūṣakeṇātmano hitam
vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ
95athātmakṛtyatvaritaḥ samyak praśrayam ācaran
uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam
96na hy evaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ
yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā
97tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama
yatnaṃ kuru mahāprājña yathā svasty āvayor bhavet
98atha vā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi
paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama
99yac ca kiṃ cin mayājñānāt purastād vipriyaṃ kṛtam
na tan manasi kartavyaṃ kṣamaye tvāṃ prasīda me
100tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ
uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakas tadā
101śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ
mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ
102yan mitraṃ bhītavat sādhyaṃ yan mitraṃ bhayasaṃhitam
surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva
103kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati
apathyam iva tad bhuktaṃ tasyānarthāya kalpate
104na kaś cit kasya cin mitraṃ na kaś cit kasya cit suhṛt
arthair arthā nibadhyante gajair vanagajā iva
105na hi kaś cit kṛte kārye kartāraṃ samavekṣate
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
106tasmin kāle 'pi ca bhavān divākīrtibhayānvitaḥ
mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ
107chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ
chetsyāmy ahaṃ tad apy āśu nirvṛto bhava lomaśa
108tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ
kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam
109tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ
sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ
110śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ
parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata
111taṃ dṛṣṭvā yamadūtābhaṃ mārjāras trastacetanaḥ
uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi
112atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam
kṣaṇena nakulolūkau nairāśyaṃ jagmatus tadā
113balinau matimantau ca saṃghātaṃ cāpy upāgatau
aśakyau sunayāt tasmāt saṃpradharṣayituṃ balāt
114kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau
ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam
115tataś ciccheda taṃ tantuṃ mārjārasya sa mūṣakaḥ
vipramukto 'tha mārjāras tam evābhyapatad drumam
116sa ca tasmād bhayān mukto mukto ghoreṇa śatruṇā
bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ
117unmātham apy athādāya caṇḍālo vīkṣya sarvaśaḥ
vihatāśaḥ kṣaṇenātha tasmād deśād apākramat
jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha
118tatas tasmād bhayān mukto durlabhaṃ prāpya jīvitam
bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt
119akṛtvā saṃvidaṃ kāṃ cit sahasāham upaplutaḥ
kṛtajñaṃ kṛtakalyāṇaṃ kaccin māṃ nābhiśaṅkase
120gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam
mitropabhogasamaye kiṃ tvaṃ naivopasarpasi
121kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścān nānutiṣṭhati
na sa mitrāṇi labhate kṛcchrāsv āpatsu durmatiḥ
122tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe
sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi
123yāni me santi mitrāṇi ye ca me santi bāndhavāḥ
sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam
124ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam
jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet
125īśvaro me bhavān astu śarīrasya gṛhasya ca
arthānāṃ caiva sarveṣām anuśāstā ca me bhava
126amātyo me bhava prājña piteva hi praśādhi mām
na te 'sti bhayam asmatto jīvitenātmanaḥ śape
127buddhyā tvam uśanāḥ sākṣād bale tv adhikṛtā vayam
tvanmantrabalayukto hi vindeta jayam eva ha
128evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ
uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ
129yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam
mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām
130veditavyāni mitrāṇi boddhavyāś cāpi śatravaḥ
etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam
131śatrurūpāś ca suhṛdo mitrarūpāś ca śatravaḥ
sāntvitās te na budhyante rāgalobhavaśaṃ gatāḥ
132nāsti jātyā ripur nāma mitraṃ nāma na vidyate
sāmarthyayogāj jāyante mitrāṇi ripavas tathā
133yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati
sa tasya tāvan mitraṃ syād yāvan na syād viparyayaḥ
134nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam
arthayuktyā hi jāyante mitrāṇi ripavas tathā
135mitraṃ ca śatrutām eti kasmiṃś cit kālaparyaye
śatruś ca mitratām eti svārtho hi balavattaraḥ
136yo viśvasati mitreṣu na cāśvasati śatruṣu
arthayuktim avijñāya calitaṃ tasya jīvitam
137arthayuktim avijñāya yaḥ śubhe kurute matim
mitre vā yadi vā śatrau tasyāpi calitā matiḥ
138na viśvased aviśvaste viśvaste 'pi na viśvaset
viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
139arthayuktyā hi dṛśyante pitā mātā sutās tathā
mātulā bhāgineyāś ca tathā saṃbandhibāndhavāḥ
140putraṃ hi mātāpitaru tyajataḥ patitaṃ priyam
loko rakṣati cātmānaṃ paśya svārthasya sāratām
141taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram
kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam
142asmin nilaya eva tvaṃ nyagrodhād avatāritaḥ
pūrvaṃ niviṣṭam unmāthaṃ capalatvān na buddhavān
143ātmanaś capalo nāsti kuto 'nyeṣāṃ bhaviṣyati
tasmāt sarvāṇi kāryāṇi capalo hanty asaṃśayam
144bravīti madhuraṃ kaṃ cit priyo me ha bhavān iti
tan mithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu
145kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt
arthārthī jīvaloko 'yaṃ na kaś cit kasya cit priyaḥ
146sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam
kasya cin nābhijānāmi prītiṃ niṣkāraṇām iha
147yady api bhrātaraḥ kruddhā bhāryā vā kāraṇāntare
svabhāvatas te prīyante netaraḥ prīyate janaḥ
148priyo bhavati dānena priyavādena cāparaḥ
mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ
149utpanne kāraṇe prītir nāsti nau kāraṇāntare
pradhvaste kāraṇasthāne sā prītir vinivartate
150kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ
anyatrābhyavahārārthāt tatrāpi ca budhā vayam
151kālo hetuṃ vikurute svārthas tam anuvartate
svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate
152na tv īdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite
akāle 'viṣamasthasya svārthahetur ayaṃ tava
153tasmān nāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe
abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe
154adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam
punaś ca ripur adyaiva yuktīnāṃ paśya cāpalam
155āsīt tāvat tu maitrī nau yāvad dhetur abhūt purā
sā gatā saha tenaiva kālayuktena hetunā
156tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyān mitratāṃ gataḥ
tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā
157so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ
praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me
158tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān
anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ
159tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthās tathā vayam
na te 'sty anyan mayā kṛtyaṃ kiṃ cid anyatra bhakṣaṇāt
160aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī
nāvayor vidyate saṃdhir niyukte viṣame bale
161saṃmanye 'haṃ tava prajñāṃ yan mokṣāt pratyanantaram
bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam
162bhakṣyārtham eva baddhas tvaṃ sa muktaḥ prasṛtaḥ kṣudhā
śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām
163jānāmi kṣudhitaṃ hi tvām āhārasamayaś ca te
sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ
164yac cāpi putradāraṃ svaṃ tat saṃnisṛjase mayi
śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam
165tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāś ca ye
kasmān māṃ te na khādeyur hṛṣṭāḥ praṇayinas tvayi
166nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame
śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi
167śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca
bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet
168svasti te 'stu gamiṣyāmi dūrād api tavodvije
nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa
169balavat saṃnikarṣo hi na kadā cit praśasyate
praśāntād api me prājña bhetavyaṃ balinaḥ sadā
170yadi tv arthena me kāryaṃ brūhi kiṃ karavāṇi te
kāmaṃ sarvaṃ pradāsyāmi na tv ātmānaṃ kadā cana
171ātmārthe saṃtatis tyājyā rājyaṃ ratnaṃ dhanaṃ tathā
api sarvasvam utsṛjya rakṣed ātmānam ātmanā
172aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām
dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam
173na tv ātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate
ātmā tu sarvato rakṣyo dārair api dhanair api
174ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām
āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ
175śatrūn samyag vijānanti durbalā ye balīyasaḥ
teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā
176ity abhivyaktam evāsau palitenāvabhartsitaḥ
mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt
177saṃmanye 'haṃ tava prajñāṃ yas tvaṃ mama hite rataḥ
uktavān arthatattvena mayā saṃbhinnadarśanaḥ
178na tu mām anyathā sādho tvaṃ vijñātum ihārhasi
prāṇapradānajaṃ tvatto mama sauhṛdam āgatam
179dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ
mitreṣu vatsalaś cāsmi tvadvidheṣu viśeṣataḥ
180tan mām evaṃgate sādho na yāvayitum arhasi
tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ
181dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu
maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi
182iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ
manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt
183sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase
saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punas tvayā
184na hy amitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe
asminn arthe ca gāthe dve nibodhośanasā kṛte
185śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā
samāhitaś cared yuktyā kṛtārthaś ca na viśvaset
186tasmāt sarvāsv avasthāsu rakṣej jīvitam ātmanaḥ
dravyāṇi saṃtatiś caiva sarvaṃ bhavati jīvataḥ
187saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ
nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ
188vadhyante na hy aviśvastāḥ śatrubhir durbalā api
viśvastās tv āśu vadhyante balavanto 'pi durbalaiḥ
189tvadvidhebhyo mayā hy ātmā rakṣyo mārjāra sarvadā
rakṣa tvam api cātmānaṃ caṇḍālāj jātikilbiṣāt
190sa tasya bruvatas tv evaṃ saṃtrāsāj jātasādhvasaḥ
svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ
191tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ
viśrāvya palitaḥ prājño bilam anyaj jagāma ha
192evaṃ prajñāvatā buddhyā durbalena mahābalāḥ
ekena bahavo 'mitrāḥ palitenābhisaṃdhitāḥ
193ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ
mūṣakaś ca biḍālaś ca muktāv anyonyasaṃśrayāt
194ity eṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ
vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu
195anyonyakṛtavairau tu cakratuḥ prītim uttamām
anyonyam abhisaṃdhātum abhūc caiva tayor matiḥ
196tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt
abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ
197tasmād abhītavad bhīto viśvastavad aviśvasan
na hy apramattaś calati calito vā vinaśyati
198kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ
kārya ity eva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira
199evaṃ matvā mahārāja śāstrārtham abhigamya ca
abhiyukto 'pramattaś ca prāg bhayād bhītavac caret
200bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhis tathaiva ca
bhayād utpadyate buddhir apramattābhiyogajā
201na bhayaṃ vidyate rājan bhītasyānāgate bhaye
abhītasya tu visrambhāt sumahaj jāyate bhayam
202na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃ cana
avijñānād dhi vijñāte gacched āspadadarśiṣu
203tasmād abhītavad bhīto viśvastavad aviśvasan
kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃ cid ācaret
204evam etan mayā proktam itihāsaṃ yudhiṣṭhira
śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara
205upalabhya matiṃ cāgryām arimitrāntaraṃ tathā
saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi
206śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā
samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset
207aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira
abhyuttiṣṭha śrutād asmād bhūyas tvaṃ rañjayan prajāḥ
208brāhmaṇaiś cāpi te sārdhaṃ yātrā bhavatu pāṇḍava
brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata
209ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho
pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa
210rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase
kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam
211dvayor imaṃ bhārata saṃdhivigrahaṃ; subhāṣitaṃ buddhiviśeṣakāritam
tathānvavekṣya kṣitipena sarvadā; niṣevitavyaṃ nṛpa śatrumaṇḍale