Book 12 Chapter 132
1bhīṣma uvāca
1atra karmāntavacanaṃ kīrtayanti purāvidaḥ
pratyakṣāv eva dharmārthau kṣatriyasya vijānataḥ
tatra na vyavadhātavyaṃ parokṣā dharmayāpanā
2adharmo dharma ity etad yathā vṛkapadaṃ tathā
dharmādharmaphale jātu na dadarśeha kaś cana
3bubhūṣed balavān eva sarvaṃ balavato vaśe
śriyaṃ balam amātyāṃś ca balavān iha vindati
4yo hy anāḍhyaḥ sa patitas tad ucchiṣṭaṃ yad alpakam
bahv apathyaṃ balavati na kiṃ cit trāyate bhayāt
5ubhau satyādhikārau tau trāyete mahato bhayāt
ati dharmād balaṃ manye balād dharmaḥ pravartate
6bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ
dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate
7anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā
vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva
nāsty asādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci
8durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati
atha tasmād udvijate sarvo loko vṛkād iva
9apadhvasto hy avamato duḥkhaṃ jīvati jīvitam
jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā
10yad enam āhuḥ pāpena cāritreṇa vinikṣatam
sa bhṛśaṃ tapyate 'nena vākśalyena parikṣataḥ
11atraitad āhur ācāryāḥ pāpasya parimokṣaṇe
trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān
12prasādayen madhurayā vācāpy atha ca karmaṇā
mahāmanāś caiva bhaved vivahec ca mahākule
13ity asmīti vaded evaṃ pareṣāṃ kīrtayan guṇān
japed udakaśīlaḥ syāt peśalo nātijalpanaḥ
14brahmakṣatraṃ saṃpraviśed bahu kṛtvā suduṣkaram
ucyamāno 'pi lokena bahu tat tad acintayan
15apāpo hy evam ācāraḥ kṣipraṃ bahumato bhavet
sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet
loke ca labhate pūjāṃ paratra ca mahat phalam