Book 12 Chapter 131
1bhīṣma uvāca
1svarāṣṭrāt pararāṣṭrāc ca kośaṃ saṃjanayen nṛpaḥ
kośād dhi dharmaḥ kaunteya rājyamūlaḥ pravartate
2tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet
paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ
3na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate
padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret
4abalasya kutaḥ kośo hy akośasya kuto balam
abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet
5uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā
tasmāt kośaṃ balaṃ mitrāṇy atha rājā vivardhayet
6hīnakośaṃ hi rājānam avajānanti mānavāḥ
na cāsyālpena tuṣyanti kāryam abhyutsahanti ca
7śriyo hi kāraṇād rājā satkriyāṃ labhate parām
sāsya gūhati pāpāni vāso guhyam iva striyāḥ
8ṛddhim asyānuvartante purā viprakṛtā janāḥ
śālāvṛkā ivājasraṃ jighāṃsūn iva vindati
īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama
9udyacched eva na glāyed udyamo hy eva pauruṣam
apy aparvaṇi bhajyeta na nameteha kasya cit
10apy araṇyaṃ samāśritya cared dasyugaṇaiḥ saha
na tv evoddhṛtamaryādair dasyubhiḥ sahitaś caret
dasyūnāṃ sulabhā senā raudrakarmasu bhārata
11ekāntena hy amaryādāt sarvo 'py udvijate janaḥ
dasyavo 'py upaśaṅkante niranukrośakāriṇaḥ
12sthāpayed eva maryādāṃ janacittaprasādinīm
alpāpy atheha maryādā loke bhavati pūjitā
13nāyaṃ loko 'sti na para iti vyavasito janaḥ
nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini
14yathā sadbhiḥ parādānam ahiṃsā dasyubhis tathā
anurajyanti bhūtāni samaryādeṣu dasyuṣu
15ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā
brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā
striyā moṣaḥ paristhānaṃ dasyuṣv etad vigarhitam
16sa eṣa eva bhavati dasyur etāni varjayan
abhisaṃdadhate ye na vināśāyāsya bhārata
naśeṣam evopālabhya na kurvantīti niścayaḥ
17tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ
na balastho 'ham asmīti nṛśaṃsāni samācaret
18saśeṣakāriṇas tāta śeṣaṃ paśyanti sarvataḥ
niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam