Book 12 Chapter 130
1yudhiṣṭhira uvāca
1hīne paramake dharme sarvalokātilaṅghini
sarvasmin dasyusād bhūte pṛthivyām upajīvane
2kenāsmin brāhmaṇo jīvej jaghanye kāla āgate
asaṃtyajan putrapautrān anukrośāt pitāmaha
3bhīṣma uvāca
3vijñānabalam āsthāya jīvitavyaṃ tathāgate
sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃ cana
4asādhubhyo nirādāya sādhubhyo yaḥ prayacchati
ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ
5suroṣeṇātmano rājan rājye sthitim akopayan
adattam apy ādadīta dātur vittaṃ mameti vā
6vijñānabalapūto yo vartate ninditeṣv api
vṛttavijñānavān dhīraḥ kas taṃ kiṃ vaktum arhati
7yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate
tejasābhipravardhante balavanto yudhiṣṭhira
8yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati
tad eva madhyāḥ sevante medhāvī cāpy athottaram
9ṛtvikpurohitācāryān satkṛtair abhipūjitān
na brāhmaṇān yātayeta doṣān prāpnoti yātayan
10etat pramāṇaṃ lokasya cakṣur etat sanātanam
tat pramāṇo 'vagāheta tena tat sādhv asādhu vā
11bahūni grāmavāstavyā roṣād brūyuḥ parasparam
na teṣāṃ vacanād rājā satkuryād yātayeta vā
12na vācyaḥ parivādo vai na śrotavyaḥ kathaṃ cana
karṇāv eva pidhātavyau prastheyaṃ vā tato 'nyataḥ
13na vai satāṃ vṛttam etat parivādo na paiśunam
guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira
14yathā samadhurau damyau sudāntau sādhuvāhinau
dhuram udyamya vahatas tathā varteta vai nṛpaḥ
yathā yathāsya vahataḥ sahāyāḥ syus tathāpare
15ācāram eva manyante garīyo dharmalakṣaṇam
apare naivam icchanti ye śaṅkhalikhitapriyāḥ
mārdavād atha lobhād vā te brūyur vākyam īdṛśam
16ārṣam apy atra paśyanti vikarmasthasya yāpanam
na cārṣāt sadṛśaṃ kiṃ cit pramāṇaṃ vidyate kva cit
17devā api vikarmasthaṃ yātayanti narādhamam
vyājena vindan vittaṃ hi dharmāt tu parihīyate
18sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ
hṛdayenābhyanujñāto yo dharmas taṃ vyavasyati
19yaś caturguṇasaṃpannaṃ dharmaṃ veda sa dharmavit
aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum
20yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet
kakṣe rudhirapātena tathā dharmapadaṃ nayet
21evaṃ sadbhir vinītena pathā gantavyam acyuta
rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira