Book 12 Chapter 129
1yudhiṣṭhira uvāca
1kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu
viraktapaurarāṣṭrasya nirdravyanicayasya ca
2pariśaṅkitamukhyasya srutamantrasya bhārata
asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ
3paracakrābhiyātasya durbalasya balīyasā
āpannacetaso brūhi kiṃ kāryam avaśiṣyate
4bhīṣma uvāca
4bāhyaś ced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ
javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan
5adharmavijigīṣuś ced balavān pāpaniścayaḥ
ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet
6apāsya rājadhānīṃ vā tared anyena vāpadam
tadbhāvabhāve dravyāṇi jīvan punar upārjayet
7yās tu syuḥ kevalatyāgāc chakyās taritum āpadaḥ
kas tatrādhikam ātmānaṃ saṃtyajed arthadharmavit
8avarodhāj jugupseta kā sapatnadhane dayā
na tv evātmā pradātavyaḥ śakye sati kathaṃ cana
9yudhiṣṭhira uvāca
9ābhyantare prakupite bāhye copanipīḍite
kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate
10bhīṣma uvāca
10kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ
padāpanayanaṃ kṣipram etāvat sāṃparāyikam
11anuraktena puṣṭena hṛṣṭena jagatīpate
alpenāpi hi sainyena mahīṃ jayati pārthivaḥ
12hato vā divam ārohed vijayī kṣitim āvaset
yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām
13sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca
viśvāsād vinayaṃ kuryād vyavasyed vāpy upānahau
14apakramitum icched vā yathākāmaṃ tu sāntvayet
viliṅgamitvā mitreṇa tataḥ svayam upakramet