Book 12 Chapter 128
1yudhiṣṭhira uvāca
1mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ
rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata
2duṣṭāmātyasahāyasya srutamantrasya sarvataḥ
rājyāt pracyavamānasya gatim anyām apaśyataḥ
3paracakrābhiyātasya durbalasya balīyasā
asaṃvihitarāṣṭrasya deśakālāvajānataḥ
4aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpy atipīḍanāt
jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet
5bhīṣma uvāca
5guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha
apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira
6dharmo hy aṇīyān vacanād buddheś ca bharatarṣabha
śrutvopāsya sadācāraiḥ sādhur bhavati sa kva cit
7karmaṇā buddhipūrveṇa bhavaty āḍhyo na vā punaḥ
tādṛśo 'yam anupraśnaḥ sa vyavasyas tvayā dhiyā
8upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata
nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt
duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ
9anugamya gatīnāṃ ca sarvāsām eva niścayam
yathā yathā hi puruṣo nityaṃ śāstram avekṣate
tathā tathā vijānāti vijñānaṃ cāsya rocate
10avijñānād ayogaś ca puruṣasyopajāyate
avijñānād ayogo hi yogo bhūtikaraḥ punaḥ
11aśaṅkamāno vacanam anasūyur idaṃ śṛṇu
rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ
12kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam
kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam
13upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ
anyo dharmaḥ samarthānām āpatsv anyaś ca bhārata
14prākkośaḥ procyate dharmo buddhir dharmād garīyasī
dharmaṃ prāpya nyāyavṛttim abalīyān na vindati
15yasmād dhanasyopapattir ekāntena na vidyate
tasmād āpady adharmo 'pi śrūyate dharmalakṣaṇaḥ
16adharmo jāyate yasminn iti vai kavayo viduḥ
anantaraḥ kṣatriyasya iti vai vicikitsase
17yathāsya dharmo na glāyen neyāc chatruvaśaṃ yathā
tat kartavyam ihety āhur nātmānam avasādayet
18sannātmā naiva dharmasya na parasya na cātmanaḥ
sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ
19tatra dharmavidāṃ tāta niścayo dharmanaipuṇe
udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ
20kṣatriyo vṛttisaṃrodhe kasya nādātum arhati
anyatra tāpasasvāc ca brāhmaṇasvāc ca bhārata
21yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet
abhojyānnāni cāśnīyāt tathedaṃ nātra saṃśayaḥ
22pīḍitasya kim advāram utpatho nidhṛtasya vā
advārataḥ pradravati yadā bhavati pīḍitaḥ
23tasya kośabalajyānyā sarvalokaparābhavaḥ
bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā
24svadharmānantarā vṛttir yānyān anupajīvataḥ
vahataḥ prathamaṃ kalpam anukalpena jīvanam
25āpadgatena dharmāṇām anyāyenopajīvanam
api hy etad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye
26kṣatriye saṃśayaḥ kaḥ syād ity etan niścitaṃ sadā
ādadīta viśiṣṭebhyo nāvasīdet kathaṃ cana
27hantāraṃ rakṣitāraṃ ca prajānāṃ kṣatriyaṃ viduḥ
tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā
28anyatra rājan hiṃsāyā vṛttir nehāsti kasya cit
apy araṇyasamutthasya ekasya carato muneḥ
29na śaṅkhalikhitāṃ vṛttiṃ śakyam āsthāya jīvitum
viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā
30parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi
nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ
31rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati
rāṣṭreṇa rājā vyasane parirakṣyas tathā bhavet
32kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam
na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā
33bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ
atraitac chambarasyāhur mahāmāyasya darśanam
34dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati
avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ
35rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam
tan mūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ
36nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam
tadarthaṃ pīḍayitvā ca doṣaṃ na prāptum arhati
37akāryam api yajñārthaṃ kriyate yajñakarmasu
etasmāt kāraṇād rājā na doṣaṃ prāptum arhati
38arthārtham anyad bhavati viparītam athāparam
anarthārtham athāpy anyat tat sarvaṃ hy arthalakṣaṇam
evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam
39yajñārtham anyad bhavati yajñe nārthas tathāparaḥ
yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam
40upamām atra vakṣyāmi dharmatattvaprakāśinīm
yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ
41drumāḥ ke cana sāmantā dhruvaṃ chindanti tān api
te cāpi nipatanto 'nyān nighnanti ca vanaspatīn
42evaṃ kośasya mahato ye narāḥ paripanthinaḥ
tān ahatvā na paśyāmi siddhim atra paraṃtapa
43dhanena jayate lokāv ubhau param imaṃ tathā
satyaṃ ca dharmavacanaṃ yathā nāsty adhanas tathā
44sarvopāyair ādadīta dhanaṃ yajñaprayojanam
na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata
45naitau saṃbhavato rājan kathaṃ cid api bhārata
na hy araṇyeṣu paśyāmi dhanavṛddhān ahaṃ kva cit
46yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃ cana
mamedaṃ syān mamedaṃ syād ity ayaṃ kāṅkṣate janaḥ
47na ca rājyasamo dharmaḥ kaś cid asti paraṃtapa
dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā
48dānena karmaṇā cānye tapasānye tapasvinaḥ
buddhyā dākṣyeṇa cāpy anye cinvanti dhanasaṃcayān
49adhanaṃ durbalaṃ prāhur dhanena balavān bhavet
sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān
kośād dharmaś ca kāmaś ca paro lokas tathāpy ayam