Book 12 Chapter 126
1bhīṣma uvāca
1tatas teṣāṃ samastānām ṛṣīṇām ṛṣisattamaḥ
ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt
2purāhaṃ rājaśārdūla tīrthāny anucaran prabho
samāsāditavān divyaṃ naranārāyaṇāśramam
3yatra sā badarī ramyā hrado vaihāyasas tathā
yatra cāśvaśirā rājan vedān paṭhati śāśvatān
4tasmin sarasi kṛtvāhaṃ vidhivat tarpaṇaṃ purā
pitṝṇāṃ devatānāṃ ca tato 'śramam iyāṃ tadā
5remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī
adūrād āśramaṃ kaṃ cid vāsārtham agamaṃ tataḥ
6tataś cīrājinadharaṃ kṛśam uccam atīva ca
adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim
7anyair narair mahābāho vapuṣāṣṭaguṇānvitam
kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kva cit
8śarīram api rājendra tasya kāniṣṭhikāsamam
grīvā bāhū tathā pādau keśāś cādbhutadarśanāḥ
9śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca
tasya vāk caiva ceṣṭā ca sāmānye rājasattama
10dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ
pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ
11nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha
pradiṣṭe cāsane tena śanair aham upāviśam
12tataḥ sa kathayām āsa kathā dharmārthasaṃhitāḥ
ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ
13tasmiṃs tu kathayaty eva rājā rājīvalocanaḥ
upāyāj javanair aśvaiḥ sabalaḥ sāvarodhanaḥ
14smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ
bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ
15iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ
evam āśākṛto rājaṃś caran vanam idaṃ purā
16durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ
ekaḥ putro mahāraṇye naṣṭa ity asakṛt tadā
17durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama
tayā parītagātro 'haṃ mumūrṣur nātra saṃśayaḥ
18etac chrutvā sa bhagavāṃs tanur munivarottamaḥ
avākśirā dhyānaparo muhūrtam iva tasthivān
19tam anudhyāntam ālakṣya rājā paramadurmanāḥ
uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt
20durlabhaṃ kiṃ nu viprarṣe āśāyāś caiva kiṃ bhavet
bravītu bhagavān etad yadi guhyaṃ na tan mayi
21maharṣir bhagavāṃs tena pūrvam āsīd vimānitaḥ
bāliśāṃ buddhim āsthāya mandabhāgyatayātmanaḥ
22arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca
nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata
23evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam
śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama
24arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ
āraṇyakena vidhinā rājñe sarvaṃ nyavedayat
25tatas te munayaḥ sarve parivārya nararṣabham
upāviśan puraskṛtya saptarṣaya iva dhruvam
26apṛcchaṃś caiva te tatra rājānam aparājitam
prayojanam idaṃ sarvam āśramasya praveśanam
27rājovāca
27vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ
bhūridyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgataḥ
28ekaputraḥ sa viprāgrya bāla eva ca so 'nagha
na dṛśyate vane cāsmiṃs tam anveṣṭuṃ carāmy aham
29ṛṣabha uvāca
29evam ukte tu vacane rājñā munir adhomukhaḥ
tūṣṇīm evābhavat tatra na ca pratyuktavān nṛpam
30sa hi tena purā vipro rājñā nātyarthamānitaḥ
āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ
31pratigraham ahaṃ rājñāṃ na kariṣye kathaṃ cana
anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā
32āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī
tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ
33rājovāca
33āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham
bravītu bhagavān etat tvaṃ hi dharmārthadarśivān
34ṛṣabha uvāca
34tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt
rājānaṃ bhagavān vipras tataḥ kṛśatanus tanuḥ
35kṛśatve na samaṃ rājann āśāyā vidyate nṛpa
tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā
36rājovāca
36kṛśākṛśe mayā brahman gṛhīte vacanāt tava
durlabhatvaṃ ca tasyaiva vedavākyam iva dvija
37saṃśayas tu mahāprājña saṃjāto hṛdaye mama
tan me sattama tattvena vaktum arhasi pṛcchataḥ
38tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam
yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham
39kṛśatanur uvāca
39durlabho 'py atha vā nāsti yo 'rthī dhṛtim ivāpnuyāt
sudurlabhataras tāta yo 'rthinaṃ nāvamanyate
40saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ
saktā yā sarvabhūteṣu sāśā kṛśatarī mayā
41ekaputraḥ pitā putre naṣṭe vā proṣite tathā
pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā
42prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā
tathā narendra dhaninām āśā kṛśatarī mayā
43ṛṣabha uvāca
43etac chrutvā tato rājan sa rājā sāvarodhanaḥ
saṃspṛśya pādau śirasā nipapāta dvijarṣabhe
44rājovāca
44prasādaye tvā bhagavan putreṇecchāmi saṃgatim
vṛṇīṣva ca varaṃ vipra yam icchasi yathāvidhi
45ṛṣabha uvāca
45abravīc ca hi taṃ vākyaṃ rājā rājīvalocanaḥ
satyam etad yathā vipra tvayoktaṃ nāsty ato mṛṣā
46tataḥ prahasya bhagavāṃs tanur dharmabhṛtāṃ varaḥ
putram asyānayat kṣipraṃ tapasā ca śrutena ca
47taṃ samānāyya putraṃ tu tadopālabhya pārthivam
ātmānaṃ darśayām āsa dharmaṃ dharmabhṛtāṃ varaḥ
48saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam
vipāpmā vigatakrodhaś cacāra vanam antikāt
49etad dṛṣṭaṃ mayā rājaṃs tataś ca vacanaṃ śrutam
āśām apanayasvāśu tataḥ kṛśatarīm imām
50bhīṣma uvāca
50sa tatrokto mahārāja ṛṣabheṇa mahātmanā
sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā
51evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama
sthiro bhava yathā rājan himavān acalottamaḥ
52tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣv arthakṛteṣv iha
śrutvā mama mahārāja na saṃtaptum ihārhasi