Book 12 Chapter 122
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ
2sa rājā dharmanityaḥ san saha patnyā mahātapāḥ
muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam
3tatra śṛṅge himavato merau kanakaparvate
yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat
4tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ
muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ
5sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ
brāhmaṇānām anumato devarṣisadṛśo 'bhavat
6taṃ kadā cid adīnātmā sakhā śakrasya mānitaḥ
abhyāgacchan mahīpālo māndhātā śatrukarśanaḥ
7so 'bhisṛtya tu māndhātā vasuhomaṃ narādhipam
dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata
8vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat
aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā
9sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam
apṛcchad vasuhomas taṃ rājan kiṃ karavāṇi te
10so 'bravīt paramaprīto māndhātā rājasattamam
vasuhomaṃ mahāprājñam āsīnaṃ kurunandana
11bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā
tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa
12tad ahaṃ śrotum icchāmi daṇḍa utpadyate katham
kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate
13kathaṃ kṣatriyasaṃsthaś ca daṇḍaḥ saṃpraty avasthitaḥ
brūhi me sumahāprājña dadāmy ācāryavetanam
14vasuhoma uvāca
14śṛṇu rājan yathā daṇḍaḥ saṃbhūto lokasaṃgrahaḥ
prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ
15brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ
ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam
16sa garbhaṃ śirasā devo varṣapūgān adhārayat
pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat
17sa kṣupo nāma saṃbhūtaḥ prajāpatir ariṃdama
ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ
18tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha
hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat
19tasminn antarhite cātha prajānāṃ saṃkaro 'bhavat
naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate
20peyāpeyaṃ kutaḥ siddhir hiṃsanti ca parasparam
gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam
21parasparaṃ vilumpante sārameyā ivāmiṣam
abalaṃ balino jaghnur nirmaryādam avartata
22tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam
saṃpūjya varadaṃ devaṃ mahādevam athābravīt
23atra sādhv anukampāṃ vai kartum arhasi kevalam
saṃkaro na bhaved atra yathā vai tad vidhīyatām
24tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ
ātmānam ātmanā daṇḍam asṛjad devasattamaḥ
25tasmāc ca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm
asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā
26bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ
tasya tasya nikāyasya cakāraikaikam īśaram
27devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam
yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim
28dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram
parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim
29apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum
mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam
30rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ
mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam
31vasiṣṭham īśaṃ viprāṇāṃ vasūnāṃ jātavedasam
tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram
32vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam
kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat
33kālaṃ sarveśam akarot saṃhāravinayātmakam
mṛtyoś caturvibhāgasya duḥkhasya ca sukhasya ca
34īśvaraḥ sarvadehas tu rājarājo dhanādhipaḥ
sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ
35tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau
prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api
36mahādevas tatas tasmin vṛtte yajñe yathāvidhi
daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau
37viṣṇur aṅgirase prādād aṅgirā munisattamaḥ
prādād indramarīcibhyāṃ marīcir bhṛgave dadau
38bhṛgur dadāv ṛṣibhyas tu taṃ daṇḍaṃ dharmasaṃhitam
ṛṣayo lokapālebhyo lokapālāḥ kṣupāya ca
39kṣupas tu manave prādād ādityatanayāya ca
putrebhyaḥ śrāddhadevas tu sūkṣmadharmārthakāraṇāt
taṃ dadau sūryaputras tu manur vai rakṣaṇātmakam
40vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā
durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā
41vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt
śarīrapīḍās tās tās tu dehatyāgo vivāsanam
42ānupūrvyā ca daṇḍo 'sau prajā jāgarti pālayan
indro jāgarti bhagavān indrād agnir vibhāvasuḥ
43agner jāgarti varuṇo varuṇāc ca prajāpatiḥ
prajāpates tato dharmo jāgarti vinayātmakaḥ
44dharmāc ca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ
vyavasāyāt tatas tejo jāgarti paripālayan
45oṣadhyas tejasas tasmād oṣadhibhyaś ca parvatāḥ
parvatebhyaś ca jāgarti raso rasaguṇāt tathā
46jāgarti nirṛtir devī jyotīṃṣi nirṛter api
vedāḥ pratiṣṭhā jyotirbhyas tato hayaśirāḥ prabhuḥ
47brahmā pitāmahas tasmāj jāgarti prabhur avyayaḥ
pitāmahān mahādevo jāgarti bhagavāñ śivaḥ
48viśvedevāḥ śivāc cāpi viśvebhyaś ca tatharṣayaḥ
ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ
49devebhyo brāhmaṇā loke jāgratīty upadhāraya
brāhmaṇebhyaś ca rājanyā lokān rakṣanti dharmataḥ
sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam
50prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca
sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ
51jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata
īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ
52devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ
kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ
53ity eṣa daṇḍo vikhyāta ādau madhye tathāvare
bhūmipālo yathānyāyaṃ vartetānena dharmavit
54bhīṣma uvāca
54itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ
śrutvā ca samyag varteta sa kāmān āpnuyān nṛpaḥ
55iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha
niyantā sarvalokasya dharmākrāntasya bhārata