Book 12 Chapter 121
1yudhiṣṭhira uvāca
1ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ
īśvaraś ca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam
2devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām
yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ
3sarveṣāṃ prāṇināṃ loke tiryakṣv api nivāsinām
sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho
4ity etad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram
dṛśyate lokam āsaktaṃ sasurāsuramānuṣam
5etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha
ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ
6kimātmakaḥ kathaṃbhūtaḥ katimūrtiḥ kathaṃprabhuḥ
jāgarti sa kathaṃ daṇḍaḥ prajāsv avahitātmakaḥ
7kaś ca pūrvāparam idaṃ jāgarti paripālayan
kaś ca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ
kiṃsaṃsthaś ca bhaved daṇḍaḥ kā cāsya gatir iṣyate
8bhīṣma uvāca
8śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ
yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ
9dharmasyākhyā mahārāja vyavahāra itīṣyate
tasya lopaḥ kathaṃ na syāl lokeṣv avahitātmanaḥ
ity arthaṃ vyavahārasya vyavahāratvam iṣyate
10api caitat purā rājan manunā proktam āditaḥ
supraṇītena daṇḍena priyāpriyasamātmanā
prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ
11athoktam etad vacanaṃ prāg eva manunā purā
janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat
12prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ
vyavahārasya cākhyānād vyavahāra ihocyate
13daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate
daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ
14nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ
aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān
15jaṭī dvijihvas tāmrāsyo mṛgarājatanucchadaḥ
etad rūpaṃ bibharty ugraṃ daṇḍo nityaṃ durāvaraḥ
16asir gadā dhanuḥ śaktis triśūlaṃ mudgaraḥ śaraḥ
musalaṃ paraśuś cakraṃ prāso daṇḍarṣṭitomarāḥ
17sarvapraharaṇīyāni santi yānīha kāni cit
daṇḍa eva hi sarvātmā loke carati mūrtimān
18bhindaṃś chindan rujan kṛntan dārayan pāṭayaṃs tathā
ghātayann abhidhāvaṃś ca daṇḍa eva caraty uta
19asir viśasano dharmas tīkṣṇavartmā durāsadaḥ
śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ
20śāstraṃ brāhmaṇamantraś ca śāstā prāgvacanaṃ gataḥ
dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ
21asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ
nāmāny etāni daṇḍasya kīrtitāni yudhiṣṭhira
22daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ
śaśvad rūpaṃ mahad bibhran mahāpuruṣa ucyate
23yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī
daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ
24arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale
daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau
25kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ
aprasādaḥ prasādaś ca harṣaḥ krodhaḥ śamo damaḥ
26daivaṃ puruṣakāraś ca mokṣāmokṣau bhayābhaye
hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam
27antaś cādiś ca madhyaṃ ca kṛtyānāṃ ca prapañcanam
madaḥ pramādo darpaś ca dambho dhairyaṃ nayānayau
28aśaktiḥ śaktir ity eva mānastambhau vyayāvyayau
vinayaś ca visargaś ca kālākālau ca bhārata
29anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca
klībatā vyavasāyaś ca lābhālābhau jayājayau
30tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā
virāddhiś caiva rāddhiś ca kāryākārye balābale
31asūyā cānasūyā ca dharmādharmau tathaiva ca
apatrapānapatrape hrīś ca saṃpad vipac ca ha
32tejaḥ karmaṇi pāṇḍityaṃ vākśaktis tattvabuddhitā
evaṃ daṇḍasya kauravya loke 'smin bahurūpatā
33na syād yadīha daṇḍo vai pramatheyuḥ parasparam
bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira
34daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ
rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam
35vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara
satye vyavasthito dharmo brāhmaṇeṣv avatiṣṭhate
36dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca
babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ
37prītāś ca devatā nityam indre paridadaty uta
annaṃ dadāti śakraś cāpy anugṛhṇann imāḥ prajāḥ
38prāṇāś ca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ
tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca
39evaṃprayojanaś caiva daṇḍaḥ kṣatriyatāṃ gataḥ
rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ
40īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ
bhūtātmā jīva ity eva nāmabhiḥ procyate 'ṣṭabhiḥ
41adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca
bale nayaś ca saṃyuktaḥ sadā pañcavidhātmakaḥ
42kulabāhudhanāmātyāḥ prajñā coktā balāni ca
āhāryaṃ cāṣṭakair dravyair balam anyad yudhiṣṭhira
43hastino 'śvā rathāḥ pattir nāvo viṣṭis tathaiva ca
daiśikāś cārakāś caiva tad aṣṭāṅgaṃ balaṃ smṛtam
44aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ
aśvārohāḥ padātāś ca mantriṇo rasadāś ca ye
45bhikṣukāḥ prāḍvivākāś ca mauhūrtā daivacintakāḥ
kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca
46saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ
rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca
47īśvareṇa prayatnena dhāraṇe kṣatriyasya hi
daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam
rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ
48brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca
bhartṛpratyaya utpanno vyavahāras tathāparaḥ
tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ
49vyavahāras tu vedātmā vedapratyaya ucyate
maulaś ca naraśārdūla śāstroktaś ca tathāparaḥ
50ukto yaś cāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ
jñeyo na sa narendrastho daṇḍapratyaya eva ca
51daṇḍapratyayadṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ
vyavahāraḥ smṛto yaś ca sa vedaviṣayātmakaḥ
52yaś ca vedaprasūtātmā sa dharmo guṇadarśakaḥ
dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ
53vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira
trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ
54yaś ca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ
vyavahāraś ca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ
yaś ca vedaḥ sa vai dharmo yaś ca dharmaḥ sa satpathaḥ
55brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ
lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām
samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt
56tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ
tasmād idam avocāma vyavahāranidarśanam
57mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ
nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati