Book 12 Chapter 120
1yudhiṣṭhira uvāca
1rājavṛttāny anekāni tvayā proktāni bhārata
pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ
2tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam
praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha
3bhīṣma uvāca
3rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam
tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate
4yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ
tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit
5taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca
madhyasthaḥ sattvam ātiṣṭhaṃs tathā vai sukham ṛcchati
6yasminn arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet
bahurūpasya rājño hi sūkṣmo 'py artho na sīdati
7nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī
ślakṣṇākṣaratanuḥ śrīmān bhavec chāstraviśāradaḥ
8āpaddvāreṣu yattaḥ syāj jalaprasravaṇeṣv iva
śailavarṣodakānīva dvijān siddhān samāśrayet
9arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām
nityam udyatadaṇḍaḥ syād ācarec cāpramādataḥ
loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan
10mṛjāvān syāt svayūthyeṣu bhāvāni caraṇaiḥ kṣipet
jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ
11doṣān vivṛṇuyāc chatroḥ parapakṣān vidhūnayet
kānaneṣv iva puṣpāṇi barhīvārthān samācaret
12ucchritān āśrayet sphītān narendrān acalopamān
śrayec chāyām avijñātāṃ guptaṃ śaraṇam āśrayet
13prāvṛṣīvāsitagrīvo majjeta niśi nirjane
māyūreṇa guṇenaiva strībhiś cālakṣitaś caret
na jahyāc ca tanutrāṇaṃ rakṣed ātmānam ātmanā
14cārabhūmiṣv abhigamān pāśāṃś ca parivarjayet
pīḍayec cāpi tāṃ bhūmiṃ praṇaśyed gahane punaḥ
15hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān
nāśrayed bālabarhāṇi sannivāsāni vāsayet
16sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret
sarvataś cādadet prajñāṃ pataṃgān gahaneṣv iva
evaṃ mayūravad rājā svarāṣṭraṃ paripālayet
17ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ
ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam
buddhyā cātmaguṇaprāptir etac chāstranidarśanam
18paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet
ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet
sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ
19nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā
saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ
svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake
20anuyuñjīta kṛtyāni sarvāṇy eva mahīpatiḥ
āgamair upadiṣṭāni svasya caiva parasya ca
21kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam
svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ
22apy adṛṣṭvā niyuktāni anurūpeṣu karmasu
sarvāṃs tān anuvarteta svarāṃs tantrīr ivāyatā
23dharmāṇām avirodhena sarveṣāṃ priyam ācaret
mamāyam iti rājā yaḥ sa parvata ivācalaḥ
24vyavasāyaṃ samādhāya sūryo raśmim ivāyatām
dharmam evābhirakṣeta kṛtvā tulye priyāpriye
25kulaprakṛtideśānāṃ dharmajñān mṛdubhāṣiṇaḥ
madhye vayasi nirdoṣān hite yuktāñ jitendriyān
26alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān
sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ
27etenaiva prakāreṇa kṛtyānām āgatiṃ gatim
yuktaḥ samanutiṣṭheta tuṣṭaś cārair upaskṛtaḥ
28amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ
ātmapratyayakośasya vasudhaiva vasuṃdharā
29vyaktaś cānugraho yasya yathārthaś cāpi nigrahaḥ
guptātmā guptarāṣṭraś ca sa rājā rājadharmavit
30nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan
cārāṃś ca nacarān vidyāt tathā buddhyā na saṃjvaret
31kālaprāptam upādadyān nārthaṃ rājā prasūcayet
ahany ahani saṃduhyān mahīṃ gām iva buddhimān
32yathā krameṇa puṣpebhyaś cinoti madhu ṣaṭpadaḥ
tathā dravyam upādāya rājā kurvīta saṃcayam
33yad dhi guptāvaśiṣṭaṃ syāt tad dhitaṃ dharmakāmayoḥ
saṃcayānuvisargī syād rājā śāstravid ātmavān
34nālpam arthaṃ paribhaven nāvamanyeta śātravān
buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset
35dhṛtir dākṣyaṃ saṃyamo buddhir agryā; dhairyaṃ śauryaṃ deśakālo 'pramādaḥ
svalpasya vā mahato vāpi vṛddhau; dhanasyaitāny aṣṭa samindhanāni
36agnistoko vardhate hy ājyasikto; bījaṃ caikaṃ bahusāhasram eti
kṣayodayau vipulau saṃniśāmya; tasmād alpaṃ nāvamanyeta vidvān
37bālo 'bālaḥ sthaviro vā ripur yaḥ; sadā pramattaṃ puruṣaṃ nihanyāt
kālenānyas tasya mūlaṃ hareta; kālajñātā pārthivānāṃ variṣṭhaḥ
38haret kīrtiṃ dharmam asyoparundhyād; arthe dīrghaṃ vīryam asyopahanyāt
ripur dveṣṭā durbalo vā balī vā; tasmāc chatrau naiva heḍed yatātmā
39kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy; ubhau cārthau sahitau dharmakāmau
ataś cānyan matimān saṃdadhīta; tasmād rājā buddhimantaṃ śrayeta
40buddhir dīptā balavantaṃ hinasti; balaṃ buddhyā vardhate pālyamānam
śatrur buddhyā sīdate vardhamāno; buddheḥ paścāt karma yat tat praśastam
41sarvān kāmān kāmayāno hi dhīraḥ; sattvenālpenāplute hīnadehaḥ
yathātmānaṃ prārthayate 'rthamānaiḥ; śreyaḥpātraṃ pūrayate hy analpam
42tasmād rājā pragṛhītaḥ pareṣu; mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta
dīrghaṃ kālam api saṃpīḍyamāno; vidyutsaṃpātam iva mānorjitaḥ syāt
43vidyā tapo vā vipulaṃ dhanaṃ vā; sarvam etad vyavasāyena śakyam
brahma yattaṃ nivasati dehavatsu; tasmād vidyād vyavasāyaṃ prabhūtam
44yatrāsate matimanto manasvinaḥ; śakro viṣṇur yatra sarasvatī ca
vasanti bhūtāni ca yatra nityaṃ; tasmād vidvān nāvamanyeta deham
45lubdhaṃ hanyāt saṃpradānena nityaṃ; lubdhas tṛptiṃ paravittasya naiti
sarvo lubdhaḥ karmaguṇopabhoge; yo 'rthair hīno dharmakāmau jahāti
46dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ; sarvo lubdhaḥ prārthayate pareṣām
lubdhe doṣāḥ saṃbhavantīha sarve; tasmād rājā na pragṛhṇīta lubdhān
47saṃdarśane satpuruṣaṃ jaghanyam api codayet
ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃs tu sūdayet
48dharmānviteṣu vijñāto mantrī guptaś ca pāṇḍava
āpto rājan kulīnaś ca paryāpto rājyasaṃgrahe
49vidhipravṛttān naradevadharmān; uktān samāsena nibodha buddhyā
imān vidadhyād vyanusṛtya yo vai; rājā mahīṃ pālayituṃ sa śaktaḥ
50anītijaṃ yady avidhānajaṃ sukhaṃ; haṭhapraṇītaṃ vividhaṃ pradṛśyate
na vidyate tasya gatir mahīpater; na vidyate rāṣṭrajam uttamaṃ sukham
51dhanair viśiṣṭān matiśīlapūjitān; guṇopapannān yudhi dṛṣṭavikramān
guṇeṣu dṛṣṭān acirād ihātmavān; sato 'bhisaṃdhāya nihanti śātravān
52paśyed upāyān vividhaiḥ kriyāpathair; na cānupāyena matiṃ niveśayet
śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ; na doṣadarśī puruṣaḥ samaśnute
53prītipravṛttau vinivartane tathā; suhṛtsu vijñāya nivṛtya cobhayoḥ
yad eva mitraṃ gurubhāram āvahet; tad eva susnigdham udāhared budhaḥ
54etān mayoktāṃs tava rājadharmān; nṛṇāṃ ca guptau matim ādadhatsva
avāpsyase puṇyaphalaṃ sukhena; sarvo hi lokottamadharmamūlaḥ