Book 12 Chapter 119
1bhīṣma uvāca
1evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ
niyojayati kṛtyeṣu sa rājyaphalam aśnute
2na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ
āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate
3svajātikulasaṃpannāḥ sveṣu karmasv avasthitāḥ
prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā
4anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati
sa bhṛtyaguṇasaṃpannaṃ rājā phalam upāśnute
5śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ
vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā
6karmasv ihānurūpeṣu nyasyā bhṛtyā yathāvidhi
pratilomaṃ na bhṛtyās te sthāpyāḥ karmaphalaiṣiṇā
7yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ
bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ
8na bāliśā na ca kṣudrā na cāpratimitendriyāḥ
nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā
9sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ
akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ
10nyagbhūtās tatparāḥ kṣāntāś caukṣāḥ prakṛtijāḥ śubhāḥ
sve sve sthāne 'parikruṣṭās te syū rājño bahiścarāḥ
11siṃhasya satataṃ pārśve siṃha eva jano bhavet
asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam
12yas tu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ
na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ
13evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ
kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām
14nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ
saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara
15bāṇavad visṛtā yānti svāmikāryaparā janāḥ
ye bhṛtyāḥ pārthivahitās teṣāṃ sāntvaṃ prayojayet
16kośaś ca satataṃ rakṣyo yatnam āsthāya rājabhiḥ
kośamūlā hi rājānaḥ kośamūlakaro bhava
17koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam
sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava
18nityayuktāś ca te bhṛtyā bhavantu raṇakovidāḥ
vājināṃ ca prayogeṣu vaiśāradyam iheṣyate
19jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ
paurakāryahitānveṣī bhava kauravanandana
20eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā
śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi