Book 12 Chapter 116
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña saṃśayo me mahān ayam
sa cchettavyas tvayā rājan bhavān kulakaro hi naḥ
2puruṣāṇām ayaṃ tāta durvṛttānāṃ durātmanām
kathito vākyasaṃcāras tato vijñāpayāmi te
3yad dhitaṃ rājyatantrasya kulasya ca sukhodayam
āyatyāṃ ca tadātve ca kṣemavṛddhikaraṃ ca yat
4putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat
annapāne śarīre ca hitaṃ yat tad bravīhi me
5abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ
asuhṛt samupeto vā sa kathaṃ rañjayet prajāḥ
6yo hy asatpragraharatiḥ sneharāgabalātkṛtaḥ
indriyāṇām anīśatvād asajjanabubhūṣakaḥ
7tasya bhṛtyā viguṇatāṃ yānti sarve kulodgatāḥ
na ca bhṛtyaphalair arthaiḥ sa rājā saṃprayujyate
8etān me saṃśayasthasya rājadharmān sudurlabhān
bṛhaspatisamo buddhyā bhavāñ śaṃsitum arhati
9śaṃsitā puruṣavyāghra tvaṃ naḥ kulahite rataḥ
kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā
10tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam
amṛtasyāvyayasyeva tṛptaḥ svapsyāmy ahaṃ sukham
11kīdṛṣāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ
kīdṛśaiḥ kiṃkulīnair vā saha yātrā vidhīyate
12na hy eko bhṛtyarahito rājā bhavati rakṣitā
rājyaṃ cedaṃ janaḥ sarvas tat kulīno 'bhiśaṃsati
13na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata
asahāyavatā tāta naivārthāḥ ke cid apy uta
labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha
14bhīṣma uvāca
14yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ
hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute
15mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ
nṛpater matidāḥ santi saṃbandhajñānakovidāḥ
16anāgatavidhātāraḥ kālajñānaviśāradāḥ
atikrāntam aśocantaḥ sa rājyaphalam aśnute
17samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ
arthacintāparā yasya sa rājyaphalam aśnute
18yasya nārto janapadaḥ saṃnikarṣagataḥ sadā
akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet
19kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ
āptais tuṣṭaiś ca satataṃ dhāryate sa nṛpottamaḥ
20koṣṭhāgāram asaṃhāryair āptaiḥ saṃcayatatparaiḥ
pātrabhūtair alubdhaiś ca pālyamānaṃ guṇībhavet
21vyavahāraś ca nagare yasya karmaphalodayaḥ
dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet
22saṃgṛhītamanuṣyaś ca yo rājā rājadharmavit
ṣaḍvargaṃ pratigṛhṇan sa dharmāt phalam upāśnute