Book 12 Chapter 115
1yudhiṣṭhira uvāca
1vidvān mūrkhapragalbhena mṛdus tīkṣṇena bhārata
ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama
2bhīṣma uvāca
2śrūyatāṃ pṛthivīpāla yathaiṣo 'rtho 'nugīyate
sadā sucetāḥ sahate narasyehālpacetasaḥ
3aruṣyan kruśyamānasya sukṛtaṃ nāma vindati
duṣkṛtaṃ cātmano marṣī ruṣyaty evāpamārṣṭi vai
4ṭiṭṭibhaṃ tam upekṣeta vāśamānam ivāturam
lokavidveṣam āpanno niṣphalaṃ pratipadyate
5iti sa ślāghate nityaṃ tena pāpena karmaṇā
idam ukto mayā kaś cit saṃmato janasaṃsadi
sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati
6ślāghann aślāghanīyena karmaṇā nirapatrapaḥ
upekṣitavyo dāntena tādṛśaḥ puruṣādhamaḥ
7yad yad brūyād alpamatis tat tad asya sahet sadā
prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati
vane kāka ivābuddhir vāśamāno nirarthakam
8yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ
vāg evārtho bhavet tasya na hy evārtho jighāṃsataḥ
9niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā
mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva
10yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃ cana
vācaṃ tena na saṃdadhyāc chuciḥ saṃkliṣṭakarmaṇā
11pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ
sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ
12tādṛg janaśatasyāpi yad dadāti juhoti ca
parokṣeṇāpavādena tan nāśayati sa kṣaṇāt
13tasmāt prājño naraḥ sadyas tādṛśaṃ pāpacetasam
varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā
14parivādaṃ bruvāṇo hi durātmā vai mahātmane
prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam
15taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati
bhasmakūṭa ivābuddhiḥ kharo rajasi majjati
16manuṣyaśālāvṛkam apraśāntaṃ; janāpavāde satataṃ niviṣṭam
mātaṅgam unmattam ivonnadantaṃ; tyajeta taṃ śvānam ivātiraudram
17adhīrajuṣṭe pathi vartamānaṃ; damād apetaṃ vinayāc ca pāpam
arivrataṃ nityam abhūtikāmaṃ; dhig astu taṃ pāpamatiṃ manuṣyam
18pratyucyamānas tu hi bhūya ebhir; niśāmya mā bhūs tvam athārtarūpaḥ
uccasya nīcena hi saṃprayogaṃ; vigarhayanti sthirabuddhayo ye
19kruddho daśārdhena hi tāḍayed vā; sa pāṃsubhir vāpakiret tuṣair vā
vivṛtya dantāṃś ca vibhīṣayed vā; siddhaṃ hi mūrkhe kupite nṛśaṃse
20vigarhaṇāṃ paramadurātmanā kṛtāṃ; saheta yaḥ saṃsadi durjanān naraḥ
paṭhed idaṃ cāpi nidarśanaṃ sadā; na vāṅmayaṃ sa labhati kiṃ cid apriyam