Book 12 Chapter 114
1yudhiṣṭhira uvāca
1rājā rājyam anuprāpya durbalo bharatarṣabha
amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata
3surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ
papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ
4samūlaśākhān paśyāmi nihatāṃś chāyino drumān
yuṣmābhir iha pūrṇābhir anyāṃs tatra na vetasam
5akāyaś cālpasāraś ca vetasaḥ kūlajaś ca vaḥ
avajñāya naśakyo vā kiṃ cid vā tena vaḥ kṛtam
6tad ahaṃ śrotum icchāmi sarvāsām eva vo matam
yathā kūlāni cemāni bhittvā nānīyate vaśam
7tataḥ prāha nadī gaṅgā vākyam uttaram arthavat
hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim
8tiṣṭhanty ete yathāsthānaṃ nagā hy ekaniketanāḥ
tatas tyajanti tat sthānaṃ prātilomyād acetasaḥ
9vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ
sa ca vege 'bhyatikrānte sthānam āsādya tiṣṭhati
10kālajñaḥ samayajñaś ca sadā vaśyaś ca nodrumaḥ
anulomas tathāstabdhas tena nābhyeti vetasaḥ
11mārutodakavegena ye namanty unnamanti ca
oṣadhyaḥ pādapā gulmā na te yānti parābhavam
12yo hi śatror vivṛddhasya prabhor vadhavināśane
pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati
13sārāsāraṃ balaṃ vīryam ātmano dviṣataś ca yaḥ
jānan vicarati prājño na sa yāti parābhavam
14evam eva yadā vidvān manyetātibalaṃ ripum
saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam