Book 12 Chapter 113
1yudhiṣṭhira uvāca
1kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet
tan mamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara
2bhīṣma uvāca
2hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam
yathā rājñeha kartavyaṃ yac ca kṛtvā sukhī bhavet
3na tv evaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ
uṣṭrasya sumahad vṛttaṃ tan nibodha yudhiṣṭhira
4jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ
tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ
5tapasas tasya cānte vai prītimān abhavat prabhuḥ
vareṇa chandayām āsa tataś cainaṃ pitāmahaḥ
6uṣṭra uvāca
6bhagavaṃs tvatprasādān me dīrghā grīvā bhaved iyam
yojanānāṃ śataṃ sāgraṃ yā gacchec carituṃ vibho
7bhīṣma uvāca
7evam astv iti coktaḥ sa varadena mahātmanā
pratilabhya varaṃ śreṣṭhaṃ yayāv uṣṭraḥ svakaṃ vanam
8sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ
na caicchac carituṃ gantuṃ durātmā kālamohitaḥ
9sa kadā cit prasāryaivaṃ tāṃ grīvāṃ śatayojanām
cacārāśrāntahṛdayo vātaś cāgāt tato mahān
10sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ
āstātha varṣam abhyāgāt sumahat plāvayaj jagat
11atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ
sadāras tāṃ guhām āśu praviveśa jalārditaḥ
12sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ
abhakṣayat tato grīvām uṣṭrasya bharatarṣabha
13yadā tv abudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ
tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ
14yāvad ūrdhvam adhaś caiva grīvāṃ saṃkṣipate paśuḥ
tāvat tena sadāreṇa jambukena sa bhakṣitaḥ
15sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatas tadā
vigate vātavarṣe ca niścakrāma guhāmukhāt
16evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā
ālasyasya kramāt paśya mahad doṣam upāgatam
17tvam apy etaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ
vartasva buddhimūlaṃ hi vijayaṃ manur abravīt
18buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata
tāni jaṅghājaghanyāni bhārapratyavarāṇi ca
19rājyaṃ tiṣṭhati dakṣasya saṃgṛhītendriyasya ca
guptamantraśrutavataḥ susahāyasya cānagha
20parīkṣyakāriṇo 'rthāś ca tiṣṭhantīha yudhiṣṭhira
sahāyayuktena mahī kṛtsnā śakyā praśāsitum
21idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ; purā mahendrapratimaprabhāva
mayāpi coktaṃ tava śāstradṛṣṭyā; tvam atra yuktaḥ pracarasva rājan