Book 12 Chapter 109
1yudhiṣṭhira uvāca
1mahān ayaṃ dharmapatho bahuśākhaś ca bhārata
kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam
2kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam
yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt
3bhīṣma uvāca
3mātāpitror gurūṇāṃ ca pūjā bahumatā mama
atra yukto naro lokān yaśaś ca mahad aśnute
4yad ete hy abhijānīyuḥ karma tāta supūjitāḥ
dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira
5na tair anabhyanujñāto dharmam anyaṃ prakalpayet
yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ
6eta eva trayo lokā eta evāśramās trayaḥ
eta eva trayo vedā eta eva trayo 'gnayaḥ
7pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ
gurur āhavanīyas tu sāgnitretā garīyasī
8triṣv apramādyann eteṣu trīṃl lokān avajeṣyasi
pitṛvṛttyā tv imaṃ lokaṃ mātṛvṛttyā tathāparam
brahmalokaṃ guror vṛttyā nityam eva cariṣyasi
9samyag eteṣu vartasva triṣu lokeṣu bhārata
yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam
10naitān atiśayej jātu nātyaśnīyān na dūṣayet
nityaṃ paricarec caiva tad vai sukṛtam uttamam
kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa
11sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ
anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ
12naivāyaṃ na paro lokas tasya caiva paraṃtapa
amānitā nityam eva yasyaite guravas trayaḥ
13na cāsmin na pare loke yaśas tasya prakāśate
na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam
14tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmy aham
tad āsīn me śataguṇaṃ sahasraguṇam eva ca
tasmān me saṃprakāśante trayo lokā yudhiṣṭhira
15daśaiva tu sadācāryaḥ śrotriyān atiricyate
daśācāryān upādhyāya upādhyāyān pitā daśa
16pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api
gurutvenābhibhavati nāsti mātṛsamo guruḥ
gurur garīyān pitṛto mātṛtaś ceti me matiḥ
17ubhau hi mātāpitarau janmani vyupayujyataḥ
śarīram etau sṛjataḥ pitā mātā ca bhārata
ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā
18avadhyā hi sadā mātā pitā cāpy apakāriṇau
na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam
dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ
19ya āvṛṇoty avitathena karṇāv; ṛtaṃ bruvann amṛtaṃ saṃprayacchan
taṃ vai manye pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan
20vidyāṃ śrutvā ye guruṃ nādriyante; pratyāsannaṃ manasā karmaṇā vā
yathaiva te gurubhir bhāvanīyās; tathā teṣāṃ guravo 'py arcanīyāḥ
21tasmāt pūjayitavyāś ca saṃvibhajyāś ca yatnataḥ
guravo 'rcayitavyāś ca purāṇaṃ dharmam icchatā
22yena prītāś ca pitaras tena prītaḥ pitāmahaḥ
prīṇāti mātaraṃ yena pṛthivī tena pūjitā
23yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam
mātṛtaḥ pitṛtaś caiva tasmāt pūjyatamo guruḥ
ṛṣayaś ca hi devāś ca prīyante pitṛbhiḥ saha
24na kena cana vṛttena hy avajñeyo gurur bhavet
na ca mātā na ca pitā tādṛśo yādṛśo guruḥ
25na te 'vamānam arhanti na ca te dūṣayanti tam
gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ
26upādhyāyaṃ pitaraṃ mātaraṃ ca; ye 'bhidruhyanti manasā karmaṇā vā
teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ; tasmān nānyaḥ pāpakṛd asti loke
27mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca
caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ
28etat sarvam atideśena sṛṣṭaṃ; yat kartavyaṃ puruṣeṇeha loke
etac chreyo nānyad asmād viśiṣṭaṃ; sarvān dharmān anusṛtyaitad uktam