Book 12 Chapter 108
1yudhiṣṭhira uvāca
1brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa
dharmo vṛttaṃ ca vṛttiś ca vṛttyupāyaphalāni ca
2rājñāṃ vṛttaṃ ca kośaś ca kośasaṃjananaṃ mahat
amātyaguṇavṛddhiś ca prakṛtīnāṃ ca vardhanam
3ṣāḍguṇyaguṇakalpaś ca senānītis tathaiva ca
duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam
4samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ
madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā
5kṣīṇasaṃgrahavṛttiś ca yathāvat saṃprakīrtitā
laghunādeśarūpeṇa granthayogena bhārata
6vijigīṣos tathāvṛttam uktaṃ caiva tathaiva te
gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara
7yathā gaṇāḥ pravardhante na bhidyante ca bhārata
arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca
8bhedamūlo vināśo hi gaṇānām upalabhyate
mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ
9etad icchāmy ahaṃ śrotuṃ nikhilena paraṃtapa
yathā ca te na bhidyeraṃs tac ca me brūhi pārthiva
10bhīṣma uvāca
10gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha
vairasaṃdīpanāv etau lobhāmarṣau janādhipa
11lobham eko hi vṛṇute tato 'marṣam anantaram
tau kṣayavyayasaṃyuktāv anyonyajanitāśrayau
12cāramantrabalādānaiḥ sāmadānavibhedanaiḥ
kṣayavyayabhayopāyaiḥ karśayantītaretaram
13tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ
bhinnā vimanasaḥ sarve gacchanty arivaśaṃ bhayāt
14bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ
tasmāt saṃghātayogeṣu prayateran gaṇāḥ sadā
15arthā hy evādhigamyante saṃghātabalapauruṣāt
bāhyāś ca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu
16jñānavṛddhān praśaṃsantaḥ śuśrūṣantaḥ parasparam
vinivṛttābhisaṃdhānāḥ sukham edhanti sarvaśaḥ
17dharmiṣṭhān vyavahārāṃś ca sthāpayantaś ca śāstrataḥ
yathāvat saṃpravartanto vivardhante gaṇottamāḥ
18putrān bhrātṝn nigṛhṇanto vinaye ca sadā ratāḥ
vinītāṃś ca pragṛhṇanto vivardhante gaṇottamāḥ
19cāramantravidhāneṣu kośasaṃnicayeṣu ca
nityayuktā mahābāho vardhante sarvato gaṇāḥ
20prājñāñ śūrān maheṣvāsān karmasu sthirapauruṣān
mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa
21dravyavantaś ca śūrāś ca śastrajñāḥ śāstrapāragāḥ
kṛcchrāsv āpatsu saṃmūḍhān gaṇān uttārayanti te
22krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ
nayanty arivaśaṃ sadyo gaṇān bharatasattama
23tasmān mānayitavyās te gaṇamukhyāḥ pradhānataḥ
lokayātrā samāyattā bhūyasī teṣu pārthiva
24mantraguptiḥ pradhāneṣu cāraś cāmitrakarśana
na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata
25gaṇamukhyais tu saṃbhūya kāryaṃ gaṇahitaṃ mithaḥ
pṛthag gaṇasya bhinnasya vimatasya tato 'nyathā
arthāḥ pratyavasīdanti tathānarthā bhavanti ca
26teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām
nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ
27kuleṣu kalahā jātāḥ kulavṛddhair upekṣitāḥ
gotrasya rājan kurvanti gaṇasaṃbhedakārikām
28ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam
abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati
29akasmāt krodhalobhād vā mohād vāpi svabhāvajāt
anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam
30jātyā ca sadṛśāḥ sarve kulena sadṛśās tathā
na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ
31bhedāc caiva pramādāc ca nāmyante ripubhir gaṇāḥ
tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat