Book 12 Chapter 106
1munir uvāca
1atha cet pauruṣaṃ kiṃ cit kṣatriyātmani paśyasi
bravīmi hanta te nītiṃ rājyasya pratipattaye
2tāṃ cec chakṣyasy anuṣṭhātuṃ karma caiva kariṣyasi
śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ
3ācariṣyasi cet karma mahato 'rthān avāpsyasi
rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam
yady etad rocate rājan punar brūhi bravīmi te
4rājaputra uvāca
4bravītu bhagavān nītim upapanno 'smy ahaṃ prabho
amogham idam adyāstu tvayā saha samāgatam
5munir uvāca
5hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā
praty amitraṃ niṣevasva praṇipatya kṛtāñjaliḥ
6tam uttamena śaucena karmaṇā cābhirādhaya
dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ
7pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi
tataḥ sahāyān sotsāhāṃl lapsyase 'vyasanāñ śucīn
8vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ
abhyuddharati cātmānaṃ prasādayati ca prajāḥ
9tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ
pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat
10tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam
antarair bhedayitvārīn bilvaṃ bilvena śātaya
parair vā saṃvidaṃ kṛtvā balam apy asya ghātaya
11alabhyā ye śubhā bhāvāḥ striyaś cācchādanāni ca
śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca
12pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca
teṣv eva sajjayethās tvaṃ yathā naśyet svayaṃ paraḥ
13yady eva pratiṣeddhavyo yady upekṣaṇam arhati
na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā
14vasasva paramāmitraviṣaye prājñasaṃmate
bhajasva śvetakākīyair mitrādhamam anarthakaiḥ
15ārambhāṃś cāsya mahato duṣkarāṃs tvaṃ prayojaya
nadībandhavirodhāṃś ca balavadbhir virudhyatām
16udyānāni mahārhāṇi śayanāny āsanāni ca
pratibhogasukhenaiva kośam asya virecaya
17yajñadānapraśaṃsāsmai brāhmaṇeṣv anuvarṇyatām
te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva
18asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim
triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ
kośakṣaye tv amitrāṇāṃ vaśaṃ kausalya gacchati
19ubhayatra prasaktasya dharme cādharma eva ca
balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ
20nindyāsya mānuṣaṃ karma daivam asyopavarṇaya
asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati
21yājayainaṃ viśvajitā sarvasvena viyujyatām
tato gacchatv asiddhārthaḥ pīḍyamāno mahājanam
22tyāgadharmavidaṃ muṇḍaṃ kaṃ cid asyopavarṇaya
api tyāgaṃ bubhūṣeta kaccid gacched anāmayam
23siddhenauṣadhayogena sarvaśatruvināśinā
nāgān aśvān manuṣyāṃś ca kṛtakair upaghātaya
24ete cānye ca bahavo dambhayogāḥ suniścitāḥ
śakyā viṣahatā kartuṃ naklībena nṛpātmaja