Book 12 Chapter 101
1yudhiṣṭhira uvāca
1yathā jayārthinaḥ senāṃ nayanti bharatarṣabha
īṣad dharmaṃ prapīḍyāpi tan me brūhi pitāmaha
2bhīṣma uvāca
2satyena hi sthitā dharmā upapattyā tathāpare
sādhvācāratayā ke cit tathaivaupayikā api
upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ
3nirmaryādā dasyavas tu bhavanti paripanthinaḥ
teṣāṃ prativighātārthaṃ pravakṣyāmy atha naigamam
kāryāṇāṃ saṃprasiddhyarthaṃ tān upāyān nibodha me
4ubhe prajñe veditavye ṛjvī vakrā ca bhārata
jānan vakrāṃ na seveta pratibādheta cāgatām
5amitrā eva rājānaṃ bhedenopacaranty uta
tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate
6gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca
śalyakaṅkaṭalohāni tanutrāṇi matāni ca
7śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ
nānārañjanaraktāḥ syuḥ patākāḥ ketavaś ca te
8ṛṣṭayas tomarāḥ khaḍgā niśitāś ca paraśvadhāḥ
phalakāny atha carmāṇi pratikalpyāny anekaśaḥ
abhinītāni śastrāṇi yodhāś ca kṛtaniśramāḥ
9caitryāṃ vā mārgaśīrṣyāṃ vā senāyogaḥ praśasyate
pakvasasyā hi pṛthivī bhavaty ambumatī tathā
10naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata
tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā
eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane
11jalavāṃs tṛṇavān mārgaḥ samo gamyaḥ praśasyate
cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ
12navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva
tasmāt sarvāsu senāsu yojayanti jayārthinaḥ
13āvāsas toyavān durgaḥ paryākāśaḥ praśasyate
pareṣām upasarpāṇāṃ pratiṣedhas tathā bhavet
14ākāśaṃ tu vanābhyāśe manyante guṇavattaram
bahubhir guṇajātais tu ye yuddhakuśalā janāḥ
15upanyāso 'pasarpāṇāṃ padātīnāṃ ca gūhanam
atha śatrupratīghātam āpadarthaṃ parāyaṇam
16saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva
anena vidhinā rājañ jigīṣetāpi durjayān
17yato vāyur yataḥ sūryo yataḥ śukras tato jayaḥ
pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira
18akardamām anudakām amaryādām aloṣṭakām
aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ
19samā nirudakākāśā rathabhūmiḥ praśasyate
nīcadrumā mahākakṣā sodakā hastiyodhinām
20bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā
padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca
21padātibahulā senā dṛḍhā bhavati bhārata
rathāśvabahulā senā sudineṣu praśasyate
22padātināgabahulā prāvṛṭkāle praśasyate
guṇān etān prasaṃkhyāya deśakālau prayojayet
23evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ
vijayaṃ labhate nityaṃ senāṃ samyak prayojayan
24prasuptāṃs tṛṣitāñ śrāntān prakīrṇān nābhighātayet
mokṣe prayāṇe calane pānabhojanakālayoḥ
25atikṣiptān vyatikṣiptān vihatān pratanūkṛtān
suvisrambhān kṛtārambhān upanyāsapratāpitān
bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ
26pāraṃparyāgate dvāre ye ke cid anuvartinaḥ
paricaryāvaroddhāro ye ca ke cana valginaḥ
27anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca
samānāśanapānās te kāryā dviguṇavetanāḥ
28daśādhipatayaḥ kāryāḥ śatādhipatayas tathā
teṣāṃ sahasrādhipatiṃ kuryāc chūram atandritam
29yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe
yathā jayārthaṃ saṃgrāme na jahyāma parasparam
30ihaiva te nivartantāṃ ye naḥ ke cana bhīravaḥ
na ghātayeyuḥ pradaraṃ kurvāṇās tumule sati
31ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge
dravyanāśo vadho 'kīrtir ayaśaś ca palāyane
32amanojñāsukhā vācaḥ puruṣasya palāyataḥ
pratispandauṣṭhadantasya nyastasarvāyudhasya ca
33hitvā palāyamānasya sahāyān prāṇasaṃśaye
amitrair anubaddhasya dviṣatām astu nas tathā
34manuṣyāpasadā hy ete ye bhavanti parāṅmukhāḥ
rāśivardhanamātrās te naiva te pretya no iha
35amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam
jayinaṃ suhṛdas tāta vandanair maṅgalena ca
36yasya sma vyasane rājann anumodanti śatravaḥ
tad asahyataraṃ duḥkham ahaṃ manye vadhād api
37śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca
sā bhīrūṇāṃ parān yāti śūras tām adhigacchati
38te vayaṃ svargam icchantaḥ saṃgrāme tyaktajīvitāḥ
jayanto vadhyamānā vā prāptum arhāma sadgatim
39evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ
amitravāhinīṃ vīrāḥ saṃpragāhanty abhīravaḥ
40agrataḥ puruṣānīkam asicarmavatāṃ bhavet
pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatas tathā
41pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam
api hy asmin pare gṛddhā bhaveyur ye purogamāḥ
42ye purastād abhimatāḥ sattvavanto manasvinaḥ
te pūrvam abhivarteraṃs tān anvag itare janāḥ
43api coddharṣaṇaṃ kāryaṃ bhīrūṇām api yatnataḥ
skandhadarśanamātraṃ tu tiṣṭheyur vā samīpataḥ
44saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn
sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha
45saṃprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam
pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti
46āgataṃ no mitrabalaṃ praharadhvam abhītavat
śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam
47kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān
bherīmṛdaṅgapaṇavān nādayeyuś ca kuñjarān