Book 12 Chapter 99
1yudhiṣṭhira uvāca
1ke lokā yudhyamānānāṃ śūrāṇām anivartinām
bhavanti nidhanaṃ prāpya tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira
3ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham
dadarśa suralokasthaṃ śakreṇa sacivaṃ saha
4sarvatejomayaṃ divyaṃ vimānavaram āsthitam
upary upari gacchantaṃ svaṃ vai senāpatiṃ prabhum
5sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ
ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam
6sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi
cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā
7brahmacaryeṇa ghoreṇa ācāryakulasevayā
vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam
8atithīn annapānena pitṝṃś ca svadhayā tathā
ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ
9kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi
udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava
10devarāja sudevo 'yaṃ mama senāpatiḥ purā
āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām
11nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ
tarpitā vidhivac chakra so 'yaṃ kasmād atīva mām
12indra uvāca
12etasya vitatas tāta sudevasya babhūva ha
saṃgrāmayajñaḥ sumahān yaś cānyo yudhyate naraḥ
13saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham
yuddhayajñādhikārastho bhavatīti viniścayaḥ
14ambarīṣa uvāca
14kāni yajñe havīṃṣy atra kim ājyaṃ kā ca dakṣiṇā
ṛtvijaś cātra ke proktās tan me brūhi śatakrato
15indra uvāca
15ṛtvijaḥ kuñjarās tatra vājino 'dhvaryavas tathā
havīṃṣi paramāṃsāni rudhiraṃ tv ājyam eva ca
16sṛgālagṛdhrakākolāḥ sadasyās tatra satriṇaḥ
ājyaśeṣaṃ pibanty ete haviḥ prāśnanti cādhvare
17prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ
jvalanto niśitāḥ pītāḥ srucas tasyātha satriṇaḥ
18cāpavegāyatas tīkṣṇaḥ parakāyāvadāraṇaḥ
ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān
19dvīpicarmāvanaddhaś ca nāgadantakṛtatsaruḥ
hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge
20jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ
śaikyāyasamayais tīkṣṇair abhighāto bhaved vasu
21āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi
sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk
22chindhi bhindhīti yasyaitac chrūyate vāhinīmukhe
sāmāni sāmagās tasya gāyanti yamasādane
23havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham
kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ
agniḥ śyenacito nāma tasya yajñe vidhīyate
24uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ
sa yūpas tasya śūrasya khādiro 'ṣṭāśrir ucyate
25iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ
vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva
udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ
26brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet
ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ
27bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe
bhayān na ca nivarteta tasya lokā yathā mama
28nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ
yasya vedir upastīrṇā tasya lokā yathā mama
29yas tu nāvekṣate kaṃ cit sahāyaṃ vijaye sthitaḥ
vigāhya vāhinīmadhyaṃ tasya lokā yathā mama
30yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā
vīrāsthiśarkarā durgā māṃsaśoṇitakardamā
31asicarmaplavā sindhuḥ keśaśaivalaśādvalā
aśvanāgarathaiś caiva saṃbhinnaiḥ kṛtasaṃkramā
32patākādhvajavānīrā hatavāhanavāhinī
śoṇitodā susaṃpūrṇā dustarā pāragair naraiḥ
33hatanāgamahānakrā paralokavahāśivā
ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā
34puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā
nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam
35vedī yasya tv amitrāṇāṃ śirobhir avakīryate
aśvaskandhair gajaskandhais tasya lokā yathā mama
36patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham
havirdhānaṃ svavāhinyas tad asyāhur manīṣiṇaḥ
37sadaś cāntarayodhāgnir āgnīdhraś cottarāṃ diśam
śatrusenākalatrasya sarvalokān adūrataḥ
38yadā tūbhayato vyūho bhavaty ākāśam agrataḥ
sāsya vedī tathā yajñe nityaṃ vedās trayo 'gnayaḥ
39yas tu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ
apratiṣṭhaṃ sa narakaṃ yāti nāsty atra saṃśayaḥ
40yasya śoṇitavegena nadī syāt samabhiplutā
keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim
41yas tu senāpatiṃ hatvā tadyānam adhirohati
sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ
42nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ
jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama
43āhave nihataṃ śūraṃ na śoceta kadā cana
aśocyo hi hataḥ śūraḥ svargaloke mahīyate
44na hy annaṃ nodakaṃ tasya na snānaṃ nāpy aśaucakam
hatasya kartum icchanti tasya lokāñ śṛṇuṣva me
45varāpsaraḥsahasrāṇi śūram āyodhane hatam
tvaramāṇā hi dhāvanti mama bhartā bhaved iti
46etat tapaś ca puṇyaṃ ca dharmaś caiva sanātanaḥ
catvāraś cāśramās tasya yo yuddhe na palāyate
47vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ
tṛṇapūrṇamukhaś caiva tavāsmīti ca yo vadet
48ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam
durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram
49vipracittiṃ ca daiteyaṃ danoḥ putrāṃś ca sarvaśaḥ
prahrādaṃ ca nihatyājau tato devādhipo 'bhavam
50bhīṣma uvāca
50ity etac chakravacanaṃ niśamya pratigṛhya ca
yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān