Book 12 Chapter 94
1vāmadeva uvāca
1yatrādharmaṃ praṇayate durbale balavattaraḥ
tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ
2rājānam anuvartante taṃ pāpābhipravartakam
avinītamanuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati
3yad vṛttim upajīvanti prakṛtisthasya mānavāḥ
tad eva viṣamasthasya svajano 'pi na mṛṣyate
4sāhasaprakṛtir yatra kurute kiṃ cid ulbaṇam
aśāstralakṣaṇo rājā kṣipram eva vinaśyati
5yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate
jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ
6dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe
yo na mānayate dveṣāt kṣatradharmād apaiti saḥ
7śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi
priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ
8apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret
nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret
9mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ
na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet
10nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet
na tvareta na cāsūyet tathā saṃgṛhyate paraḥ
11priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret
na muhyed arthakṛcchreṣu prajāhitam anusmaran
12yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ
tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā
13nivṛttaṃ pratikūlebhyo vartamānam anupriye
bhaktaṃ bhajeta nṛpatis tad vai vṛttaṃ satām iha
14aprakīrṇendriyaṃ prājñam atyantānugataṃ śucim
śaktaṃ caivānuraktaṃ ca yuñjyān mahati karmaṇi
15evam eva guṇair yukto yo na rajyati bhūmipam
bhartur artheṣv asūyantaṃ na taṃ yuñjīta karmaṇi
16mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham
anatītopadhaṃ hiṃsraṃ durbuddhim abahuśrutam
17tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam
kārye mahati yo yuñjyād dhīyate sa nṛpaḥ śriyaḥ
18rakṣitātmā tu yo rājā rakṣyān yaś cānurakṣati
prajāś ca tasya vardhante dhruvaṃ ca mahad aśnute
19ye ke cid bhūmipatayas tān sarvān anvavekṣayet
suhṛdbhir anabhikhyātais tena rājā na riṣyate
20apakṛtya balasthasya dūrastho 'smīti nāśvaset
śyenānucaritair hy ete nipatanti pramādyataḥ
21dṛḍhamūlas tv aduṣṭātmā viditvā balam ātmanaḥ
abalān abhiyuñjīta na tu ye balavattarāḥ
22vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan
āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ
23maraṇāntam idaṃ sarvaṃ neha kiṃ cid anāmayam
tasmād dharme sthito rājā prajā dharmeṇa pālayet
24rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam
mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī
25etāni yasya guptāni sa rājā rājasattama
satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām
26naitāny ekena śakyāni sātatyenānvavekṣitum
eteṣv āptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram
27dātāraṃ saṃvibhaktāraṃ mārdavopagataṃ śucim
asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam
28yas tu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate
ātmano matam utsṛjya taṃ loko 'nuvidhīyate
29yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate
śṛṇoti pratikūlāni vimanā nacirād iva
30agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate
jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ
31mukhyān amātyān yo hitvā nihīnān kurute priyān
sa vai vyasanam āsādya gādham ārto na vindati
32yaḥ kalyāṇaguṇāñ jñātīn dveṣān naivābhimanyate
adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike
33atha yo guṇasaṃpannān hṛdayasyāpriyān api
priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati
34nākāle praṇayed arthān nāpriye jātu saṃjvaret
priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi
35ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ
madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet
36na jātu balavān bhūtvā durbale viśvaset kva cit
bhāruṇḍasadṛśā hy ete nipatanti pramādyataḥ
37api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam
abhidruhyati pāpātmā tasmād dhi vibhiṣej janāt
38etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ
manuṣyavijaye yukto hanti śatrūn anuttamān