Book 12 Chapter 89
1yudhiṣṭhira uvāca
1yadā rājā samartho 'pi kośārthī syān mahāmate
kathaṃ pravarteta tadā tan me brūhi pitāmaha
2bhīṣma uvāca
2yathādeśaṃ yathākālam api caiva yathābalam
anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ
3yathā tāsāṃ ca manyeta śreya ātmana eva ca
tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet
4madhudohaṃ duhed rāṣṭraṃ bhramarān na vipātayet
vatsāpekṣī duhec caiva stanāṃś ca na vikuṭṭayet
5jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa
vyāghrīva ca haret putram adaṣṭvā mā pated iti
6alpenālpena deyena vardhamānaṃ pradāpayet
tato bhūyas tato bhūyaḥ kāmaṃ vṛddhiṃ samācaret
7damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet
mṛdupūrvaṃ prayatnena pāśān abhyavahārayet
8sakṛt pāśāvakīrṇās te na bhaviṣyanti durdamāḥ
ucitenaiva bhoktavyās te bhaviṣyanti yatnataḥ
9tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ
yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ
10tatas tān bhedayitvātha parasparavivakṣitān
bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ
11na cāsthāne na cākāle karān ebhyo 'nupātayet
ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi
12upāyān prabravīmy etān na me māyā vivakṣitā
anupāyena damayan prakopayati vājinaḥ
13pānāgārāṇi veśāś ca veśaprāpaṇikās tathā
kuśīlavāḥ sakitavā ye cānye ke cid īdṛśāḥ
14niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ
ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ
15na kena cid yācitavyaḥ kaś cit kiṃ cid anāpadi
iti vyavasthā bhūtānāṃ purastān manunā kṛtā
16sarve tathā na jīveyur na kuryuḥ karma ced iha
sarva eva trayo lokā na bhaveyur asaṃśayam
17prabhur niyamane rājā ya etān na niyacchati
bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ
tathā kṛtasya dharmasya caturbhāgam upāśnute
18sthānāny etāni saṃgamya prasaṅge bhūtināśanaḥ
kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet
19āpady eva tu yāceran yeṣāṃ nāsti parigrahaḥ
dātavyaṃ dharmatas tebhyas tv anukrośād dayārthinā
20mā te rāṣṭre yācanakā mā te bhūyuś ca dasyavaḥ
iṣṭādātāra evaite naite bhūtasya bhāvakāḥ
21ye bhūtāny anugṛhṇanti vardhayanti ca ye prajāḥ
te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ
22daṇḍyās te ca mahārāja dhanādānaprayojanāḥ
prayogaṃ kārayeyus tān yathā balikarāṃs tathā
23kṛṣigorakṣyavāṇijyaṃ yac cānyat kiṃ cid īdṛśam
puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ
24naraś cet kṛṣigorakṣyaṃ vāṇijyaṃ cāpy anuṣṭhitaḥ
saṃśayaṃ labhate kiṃ cit tena rājā vigarhyate
25dhaninaḥ pūjayen nityaṃ yānācchādanabhojanaiḥ
vaktavyāś cānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha
26aṅgam etan mahad rājñāṃ dhanino nāma bhārata
kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ
27prājñaḥ śūro dhanasthaś ca svāmī dhārmika eva ca
tapasvī satyavādī ca buddhimāṃś cābhirakṣati
28tasmād eteṣu sarveṣu prītimān bhava pārthiva
satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya
29evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase
satyārjavaparo rājan mitrakośasamanvitaḥ