Book 12 Chapter 87
1yudhiṣṭhira uvāca
1kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati
kṛtaṃ vā kārayitvā vā tan me brūhi pitāmaha
2bhīṣma uvāca
2yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā
nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata
3tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ
śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ
4ṣaḍvidhaṃ durgam āsthāya purāṇy atha niveśayet
sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi saṃbhavet
5dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca
manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ
6yat puraṃ durgasaṃpannaṃ dhānyāyudhasamanvitam
dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam
7vidvāṃsaḥ śilpino yatra nicayāś ca susaṃcitāḥ
dhārmikaś ca jano yatra dākṣyam uttamam āsthitaḥ
8ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam
prasiddhavyavahāraṃ ca praśāntam akutobhayam
9suprabhaṃ sānunādaṃ ca supraśastaniveśanam
śūrāḍhyajanasaṃpannaṃ brahmaghoṣānunāditam
10samājotsavasaṃpannaṃ sadāpūjitadaivatam
vaśyāmātyabalo rājā tat puraṃ svayam āvaset
11tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet
pure janapade caiva sarvadoṣān nivartayet
12bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet
nicayān vardhayet sarvāṃs tathā yantragadāgadān
13kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān
majjāsnehavasākṣaudram auṣadhagrāmam eva ca
14śaṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃs tathā
carma snāyu tathā vetraṃ muñjabalbajadhanvanān
15āśayāś codapānāś ca prabhūtasalilā varāḥ
niroddhavyāḥ sadā rājñā kṣīriṇaś ca mahīruhāḥ
16satkṛtāś ca prayatnena ācāryartvikpurohitāḥ
maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ
17prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ
kulīnāḥ sattvasaṃpannā yuktāḥ sarveṣu karmasu
18pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān
niyuñjyāc ca prayatnena sarvavarṇān svakarmasu
19bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam
cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet
20cārān mantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ
anutiṣṭhet svayaṃ rājā sarvaṃ hy atra pratiṣṭhitam
21udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam
pure janapade caiva jñātavyaṃ cāracakṣuṣā
22tatas tathā vidhātavyaṃ sarvam evāpramādataḥ
bhaktān pujayatā nityaṃ dviṣataś ca nigṛhṇatā
23yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpy apīḍayā
prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam
24kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām
yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet
25āśrameṣu yathākālaṃ celabhājanabhojanam
sadaivopahared rājā satkṛtyānavamanya ca
26ātmānaṃ sarvakāryāṇi tāpase rājyam eva ca
nivedayet prayatnena tiṣṭhet prahvaś ca sarvadā
27sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam
pūjayet tādṛśaṃ dṛṣṭvā śayanāsanabhojanaiḥ
28tasmin kurvīta viśvāsaṃ rājā kasyāṃ cid āpadi
tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ
29tasmin nidhīn ādadhīta prajñāṃ paryādadīta ca
na cāpy abhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet
30anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ
aṭavīṣv aparaḥ kāryaḥ sāmantanagareṣu ca
31teṣu satkārasaṃskārān saṃvibhāgāṃś ca kārayet
pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā
32te kasyāṃ cid avasthāyāṃ śaraṇaṃ śaraṇārthine
rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ
33eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ
yādṛśaṃ nagaraṃ rājā svayam āvastum arhati